[नित्य पारायण श्लोकाः] ᐈ Nitya Parayana Slokas Lyrics In Hindi/Sanskrit Pdf

Nitya Parayana Slokas Lyrics In Hindi/Sanskrit प्रभात श्लोकःकराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥[पाठभेदः – करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥] प्रभात भूमि श्लोकःसमुद्र वसने देवी पर्वत स्तन मण्डले ।विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥ सूर्योदय श्लोकःब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥ स्नान श्लोकःगङ्गे च यमुने चैव … Read more