[विवेक चूडामणि] ᐈ Viveka Chudamani Lyrics In Hindi/Sanskrit Pdf

Viveka Chudamani Lyrics In Hindi/Sanskrit सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ 1॥ जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रतातस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिःमुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ 2॥ (पाठभेदः – शतकोटिजन्मसु कृतैः) दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् ।मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ 3॥ लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं (पाठभेदः – कथञ्चिन्)तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।यस्त्वात्ममुक्तौ न यतेत मूढधीःस ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् … Read more