[Chanakya Neeti] ᐈ (Chapter 7) Lyrics In English Pdf

Chanakya Neeti Chapter 7 Lyrics In English

arthanasam manastapam grhe duscharitani cha ।
vañchanam chapamanam cha matimanna prakasayet ॥ 01 ॥

dhanadhanyaprayogesu vidyasaṅgrahane tatha ।
ahare vyavahare cha tyaktalajjah sukhi bhavet ॥ 02 ॥

santosamrtatrptanam yatsukham santireva cha ।
na cha taddhanalubdhanamitaschetascha dhavatam ॥ 03 ॥

santosastrisu kartavyah svadare bhojane dhane ।
trisu chaiva na kartavyo’dhyayane japadanayoh ॥ 04 ॥

viprayorvipravahnyoscha dampatyoh svamibhrtyayoh ।
antarena na gantavyam halasya vrsabhasya cha ॥ 05 ॥

padabhyam na sprsedagnim gurum brahmanameva cha ।
naiva gam na kumarim cha na vrddham na sisum tatha ॥ 06 ॥

sakaṭam pañchahastena dasahastena vajinam ।
gajam hastasahasrena desatyagena durjanam ॥ 07 ॥

hasti aṅkusamatrena vaji hastena tadyate ।
sa‍rṅgi lagudahastena khadgahastena durjanah ॥ 08 ॥

tusyanti bhojane vipra mayura ghanagarjite ।
sadhavah parasampattau khalah paravipattisu ॥ 09 ॥

anulomena balinam pratilomena durjanam ।
atmatulyabalam satrum vinayena balena va ॥ 10 ॥

bahuviryam balam rajñam brahmano brahmavidbali ।
rupayauvanamadhuryam strinam balamanuttamam ॥ 11 ॥

natyantam saralairbhavyam gatva pasya vanasthalim ।
Chidyante saralastatra kubjastisṭhanti padapah ॥ 12 ॥

yatrodakam tatra vasanti hamsa-
stathaiva suskam parivarjayanti ।
na hamsatulyena narena bhavyam
punastyajantah punarasrayante ॥ 13 ॥

uparjitanam vittanam tyaga eva hi raksanam ।
tadagodarasamsthanam parivaha ivambhasam ॥ 14 ॥

yasyarthastasya mitrani yasyarthastasya bandhavah ।
yasyarthah sa pumaँlloke yasyarthah sa cha panditah ॥ 15 ॥

svargasthitanamiha jivaloke
chatvari chihnani vasanti dehe ।
danaprasaṅgo madhura cha vani
devarchanam brahmanatarpanam cha ॥ 16 ॥

atyantakopah kaṭuka cha vani
daridrata cha svajanesu vairam ।
nichaprasaṅgah kulahinaseva
chihnani dehe narakasthitanam ॥ 17 ॥

gamyate yadi mrgendramandiram
labhyate karikapalamauktikam ।
jambukalayagate cha prapyate
vatsapuchChakharacharmakhandanam ॥ 18 ॥

sunah puchChamiva vyartham jivitam vidyaya vina ।
na guhyagopane saktam na cha damsanivarane ॥ 19 ॥

vacham saucham cha manasah sauchamindriyanigrahah ।
sarvabhutadayasauchametachChaucham pararthinam ॥ 20 ॥

puspe gandham tile tailam kasṭhe’gnim payasi ghrtam ।
iksau gudam tatha dehe pasyatmanam vivekatah ॥ 21 ॥

********

Leave a Comment