[Shiva Sankalpa Upanishad] ᐈ In English Pdf

Shiva Sankalpa Upanishad Lyrics In English

yenedam bhootam bhuvanam bhavishhyat parigrriheetamamrritena sarvam ।
yena yajjhnastaayate saptahotaa tanme manah shivasankalpamastu ॥ 1॥

yena karmaani pracharamti dheeraa yato vaachaa manasaa chaaru yamti ।
yatsammitamanu samyamti praaninastanme manah shivasankalpamastu ॥ 2॥

yena karmaanyapaso maneeshhino yajjhne krrinvamti vidatheshhu dheeraah ।
yadapoorvam yakshhamamtah prajaanaam tanme manah shivasankalpamastu ॥ 3॥

yatprajjhnaanamuta cheto dhrritishcha yajjyotiramtaramrritam prajaasu ।
yasmaanna rrite kinchana karma kriyate tanme manah shivasankalpamastu ॥ 4॥

sushhaarathirashvaaniva yanmanushhyaanneneeyate.abheeshubhirvaajina iva ।
hrritpratishhtham yadajiram javishhtham tanme manah shivasankalpamastu ॥ 5॥

yasminnrrichah saama yajooshhi yasmin pratishhthitaa rathanaabhaavivaaraah ।
yasmimshchittam sarvamotam prajaanaam tanme manah shivasankalpamastu ॥ 6॥

yadatra shhashhtham trishatam suveeram yajjhnasya guhyam navanaavamaayyam (?) ।
dasha pancha trimshatam yatparam cha tanme manah shivasankalpamastu ॥ 7॥

yajjaagrato dooramudaiti daivam tadu suptasya tathaivaiti ।
doorangamam jyotishhaam jyotirekam tanme manah shivasankalpamastu ॥ 8॥

yena dyauh prrithivee chaamtarikshham cha ye parvataah pradisho dishashcha ।
yenedam jagadvyaaptam prajaanaam tanme manah shivasankalpamastu ॥ 9॥

yenedam vishvam jagato babhoova ye devaa api mahato jaatavedaah ।
tadevaagnistamaso jyotirekam tanme manah shivasankalpamastu ॥ 10॥

ye mano hrridayam ye cha devaa ye divyaa aapo ye sooryarashmih ।
te shrotre chakshhushhee sancharamtam tanme manah shivasankalpamastu ॥ 11॥

achimtyam chaaprameyam cha vyaktaavyaktaparam cha yata ।
sookshhmaatsookshhmataram jjhneyam tanme manah shivasankalpamastu ॥ 12॥

ekaa cha dasha shatam cha sahasram chaayutam cha
niyutam cha prayutam chaarbudam cha nyarbudam cha ।
samudrashcha madhyam chaamtashcha paraardhashcha
tanme manah shivasankalpamastu ॥ 13॥

ye pancha panchadasha shatam sahasramayutam nyarbudam cha ।
te.agnichityeshhtakaastam shareeram tanme manah shivasankalpamastu ॥ 14॥

vedaahametam purushham mahaamtamaadityavarnam tamasah parastaat ।
yasya yonim paripashyamti dheeraastanme manah shivasankalpamastu ॥

yasyedam dheeraah punamti kavayo brahmaanametam tvaa vrrinuta imdum ।
sthaavaram jangamam dyauraakaasham tanme manah shivasankalpamastu ॥ 16॥

paraat parataram chaiva yatparaachchaiva yatparam ।
yatparaat parato jjhneyam tanme manah shivasankalpamastu ॥ 17॥

paraat parataro brahmaa tatparaat parato harih ।
tatparaat parato.adheeshastanme manah shivasankalpamastu ॥ 18॥

yaa vedaadishhu gaayatree sarvavyaapee maheshvaree ।
rrigyajussaamaatharvaishcha tanme manah shivasankalpamastu ॥ 19॥

yo vai devam mahaadevam pranavam purushhottamam ।
yah sarve sarvavedaishcha tanme manah shivasankalpamastu ॥ 20॥

prayatah pranavonkaaram pranavam purushhottamam ।
onkaaram pranavaatmaanam tanme manah shivasankalpamastu ॥ 21॥

yo.asau sarveshhu vedeshhu pathyate hyaja ishvarah ।
akaayo nirguno hyaatmaa tanme manah shivasankalpamastu ॥ 22॥

gobhirjushhtam dhanena hyaayushhaa cha balena cha ।
prajayaa pashubhih pushhkaraakshham tanme manah shivasankalpamastu ॥ 23॥

triyambakam yajaamahe sugamdhim pushhtivardhanam ।
urvaarukamiva bamdhanaanmrrityormukshheeya
maa.amrritaattanme manah shivasankalpamastu ॥ 24॥

kailaasashikhare ramye shankarasya shivaalaye ।
devataastatra modamte tanme manah shivasankalpamastu ॥ 25॥

vishvatashchakshhuruta vishvatomukho vishvatohasta uta vishvataspaat ।
sambaahubhyaam namati sampatatrairdyaavaaprrithivee
janayan deva ekastanme manah shivasankalpamastu ॥ 26॥

chaturo vedaanadheeyeeta sarvashaasyamayam viduh ।
itihaasapuraanaanaam tanme mana shivasankanlpamastu ॥ 27॥

maa no mahaamtamuta maa no arbhakam maa na ukshhamtamuta maa na ukshhitam ।
maa no vadheeh pitaram mota maataram priyaa maa nah
tanuvo rudra reerishhastanme manah shivasankalpamastu ॥ 28॥

maa nastoke tanaye maa na aayushhi maa no goshhu maa no ashveshhu reerishhah ।
veeraanmaa no rudra bhaamito vadheerhavishhmamtah
namasaa vidhema te tanme manah shivasankalpamastu ॥ 29॥

rritam satyam param brahma purushham krrishhnapingalam ।
oordhvaretam viroopaakshham vishvaroopaaya vai namo namah
tanme manah shivasankalpamastu ॥ 30॥

kadrudraaya prachetase meeDhushhtamaaya tavyase ।
vochema shamtamam hrride । sarvo hyeshha rudrastasmai rudraaya
namo astu tanme manah shivasankalpamastu ॥ 31॥

brahma jajjhnaanam prathamam purastaat vi seematah surucho vena aavah ।
sa budhniyaa upamaa asya vishhthaah satashcha yonim
asatashcha vivastanme manah shivasankalpamastu ॥ 32॥

yah praanato nimishhato mahitvaika idraajaa jagato babhoova ।
ya eeshe asya dvipadashchatushhpadah kasmai devaaya
havishhaa vidhema tanme manah shivasankalpamastu ॥ 33॥

ya aatmadaa baladaa yasya vishve upaasate prashishham yasya devaah ।
yasya chaayaa.amrritam yasya mrrityuh kasmai devaaya
havishhaa vidhema tanme manah shivasankalpamastu ॥ 34॥

yo rudro agnau yo apsu ya oshhadheeshhu yo rudro vishvaa bhuvanaa.a.avivesha ।
tasmai rudraaya namo astu tanme manah shivasankalpamastu ॥ 35॥

gamdhadvaaraam duraadharshhaam nityapushhtaam kareeshhineem ।
eeshvareem sarvabhootaanaam taamihopahvaye shriyam
tanme manah shivasankalpamastu ॥ 36॥

ya idam shivasankalpam sadaa dhyaayamti braahmanaah ।
te param mokshham gamishhyamti tanme manah shivasankalpamastu ॥ 37॥

iti shivasankalpamamtraah samaaptaah ।
(shaiva-upanishhadah)

iti shivasankalpopanishhat samaapta ।

********

Leave a Comment