[Srimad Bhagavad Gita] ᐈ (Chapter 13) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 13 Lyrics In English

atha trayodasho.adhyaayah ।

shreebhagavaanuvaacha ।
idam shareeram kaunteya kshhetramityabhidheeyate ।
etadyo vetti tam praahuh kshhetrajjhna iti tadvidah ॥ 1 ॥

kshhetrajjhnam chaapi maam viddhi sarvakshhetreshhu bhaarata ।
kshhetrakshhetrajjhnayorjjhnaanam yattajjjhnaanam matam mama ॥ 2 ॥

tatkshhetram yachcha yaadrrikcha yadvikaari yatashcha yat ।
sa cha yo yatprabhaavashcha tatsamaasena me shrrinu ॥ 3 ॥

rrishhibhirbahudhaa geetam chandobhirvividhaih prrithak ।
brahmasootrapadaishchaiva hetumadbhirvinishchitaih ॥ 4 ॥

mahaabhootaanyahamkaaro buddhiravyaktameva cha ।
indriyaani dashaikam cha pancha chendriyagocharaah ॥ 5 ॥

ichchaa dveshhah sukham duhkham samghaatashchetanaa dhrritih ।
etatkshhetram samaasena savikaaramudaahrritam ॥ 6 ॥

amaanitvamadambhitvamahimsaa kshhaantiraarjavam ।
aachaaryopaasanam shaucham sthairyamaatmavinigrahah ॥ 7 ॥

indriyaartheshhu vairaagyamanahamkaara eva cha ।
janmamrrityujaraavyaadhiduhkhadoshhaanudarshanam ॥ 8 ॥

asaktiranabhishhvangah putradaaragrrihaadishhu ।
nityam cha samachittatvamishhtaanishhtopapattishhu ॥ 9 ॥

mayi chaananyayogena bhaktiravyabhichaarinee ।
viviktadeshasevitvamaratirjanasamsadi ॥ 10 ॥

adhyaatmajjhnaananityatvam tattvajjhnaanaarthadarshanam ।
etajjjhnaanamiti proktamajjhnaanam yadato.anyathaa ॥ 11 ॥

jjhneyam yattatpravakshhyaami yajjjhnaatvaamrritamashnute ।
anaadimatparam brahma na sattannaasaduchyate ॥ 12 ॥

sarvatahpaanipaadam tatsarvato.akshhishiromukham ।
sarvatahshrutimalloke sarvamaavrritya tishhthati ॥ 13 ॥

sarvendriyagunaabhaasam sarvendriyavivarjitam ।
asaktam sarvabhrrichchaiva nirgunam gunabhoktrri cha ॥ 14 ॥

bahirantashcha bhootaanaamacharam charameva cha ।
sookshhmatvaattadavijjhneyam doorastham chaantike cha tat ॥ 15 ॥

avibhaktam cha bhooteshhu vibhaktamiva cha sthitam ।
bhootabhartrri cha tajjjhneyam grasishhnu prabhavishhnu cha ॥ 16 ॥

jyotishhaamapi tajjyotistamasah paramuchyate ।
jjhnaanam jjhneyam jjhnaanagamyam hrridi sarvasya vishhthitam ॥ 17 ॥

iti kshhetram tathaa jjhnaanam jjhneyam choktam samaasatah ।
madbhakta etadvijjhnaaya madbhaavaayopapadyate ॥ 18 ॥

prakrritim purushham chaiva viddhyanaadi ubhaavapi ।
vikaaraamshcha gunaamshchaiva viddhi prakrritisambhavaan ॥ 19 ॥

kaaryakaaranakartrritve hetuh prakrritiruchyate ।
purushhah sukhaduhkhaanaam bhoktrritve heturuchyate ॥ 20 ॥

purushhah prakrritistho hi bhunkte prakrritijaangunaan ।
kaaranam gunasango.asya sadasadyonijanmasu ॥ 21 ॥

upadrashhtaanumantaa cha bhartaa bhoktaa maheshvarah ।
paramaatmeti chaapyukto dehe.asminpurushhah parah ॥ 22 ॥

ya evam vetti purushham prakrritim cha gunaih saha ।
sarvathaa vartamaano.api na sa bhooyo.abhijaayate ॥ 23 ॥

dhyaanenaatmani pashyanti kechidaatmaanamaatmanaa ।
anye saamkhyena yogena karmayogena chaapare ॥ 24 ॥

anye tvevamajaanantah shrutvaanyebhya upaasate ।
te.api chaatitarantyeva mrrityum shrutiparaayanaah ॥ 25 ॥

yaavatsamjaayate kimchitsattvam sthaavarajangamam ।
kshhetrakshhetrajjhnasamyogaattadviddhi bharatarshhabha ॥ 26 ॥

samam sarveshhu bhooteshhu tishhthantam parameshvaram ।
vinashyatsvavinashyantam yah pashyati sa pashyati ॥ 27 ॥

samam pashyanhi sarvatra samavasthitameeshvaram ।
na hinastyaatmanaatmaanam tato yaati paraam gatim ॥ 28 ॥

prakrrityaiva cha karmaani kriyamaanaani sarvashah ।
yah pashyati tathaatmaanamakartaaram sa pashyati ॥ 29 ॥

yadaa bhootaprrithagbhaavamekasthamanupashyati ।
tata eva cha vistaaram brahma sampadyate tadaa ॥ 30 ॥

anaaditvaannirgunatvaatparamaatmaayamavyayah ।
shareerastho.api kaunteya na karoti na lipyate ॥ 31 ॥

yathaa sarvagatam saukshhmyaadaakaasham nopalipyate ।
sarvatraavasthito dehe tathaatmaa nopalipyate ॥ 32 ॥

yathaa prakaashayatyekah krritsnam lokamimam ravih ।
kshhetram kshhetree tathaa krritsnam prakaashayati bhaarata ॥ 33 ॥

kshhetrakshhetrajjhnayorevamantaram jjhnaanachakshhushhaa ।
bhootaprakrritimokshham cha ye viduryaanti te param ॥ 34 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

kshhetrakshhetrajjhnavibhaagayogo naama trayodasho.adhyaayah ॥13 ॥

********

Leave a Comment