[Srimad Bhagavad Gita] ᐈ (Chapter 14) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 14 Lyrics In English

atha chaturdasho.adhyaayah ।

shreebhagavaanuvaacha ।
param bhooyah pravakshhyaami jjhnaanaanaam jjhnaanamuttamam ।
yajjjhnaatvaa munayah sarve paraam siddhimito gataah ॥ 1 ॥

idam jjhnaanamupaashritya mama saadharmyamaagataah ।
sarge.api nopajaayante pralaye na vyathanti cha ॥ 2 ॥

mama yonirmahadbrahma tasmingarbham dadhaamyaham ।
sambhavah sarvabhootaanaam tato bhavati bhaarata ॥ 3 ॥

sarvayonishhu kaunteya moortayah sambhavanti yaah ।
taasaam brahma mahadyoniraham beejapradah pitaa ॥ 4 ॥

sattvam rajastama iti gunaah prakrritisambhavaah ।
nibadhnanti mahaabaaho dehe dehinamavyayam ॥ 5 ॥

tatra sattvam nirmalatvaatprakaashakamanaamayam ।
sukhasangena badhnaati jjhnaanasangena chaanagha ॥ 6 ॥

rajo raagaatmakam viddhi trrishhnaasangasamudbhavam ।
tannibadhnaati kaunteya karmasangena dehinam ॥ 7 ॥

tamastvajjhnaanajam viddhi mohanam sarvadehinaam ।
pramaadaalasyanidraabhistannibadhnaati bhaarata ॥ 8 ॥

sattvam sukhe samjayati rajah karmani bhaarata ।
jjhnaanamaavrritya tu tamah pramaade samjayatyuta ॥ 9 ॥

rajastamashchaabhibhooya sattvam bhavati bhaarata ।
rajah sattvam tamashchaiva tamah sattvam rajastathaa ॥ 10 ॥

sarvadvaareshhu dehe.asminprakaasha upajaayate ।
jjhnaanam yadaa tadaa vidyaadvivrriddham sattvamityuta ॥ 11 ॥

lobhah pravrrittiraarambhah karmanaamashamah sprrihaa ।
rajasyetaani jaayante vivrriddhe bharatarshhabha ॥ 12 ॥

aprakaasho.apravrrittishcha pramaado moha eva cha ।
tamasyetaani jaayante vivrriddhe kurunandana ॥ 13 ॥

yadaa sattve pravrriddhe tu pralayam yaati dehabhrrit ।
tadottamavidaam lokaanamalaanpratipadyate ॥ 14 ॥

rajasi pralayam gatvaa karmasangishhu jaayate ।
tathaa praleenastamasi mooDhayonishhu jaayate ॥ 15 ॥

karmanah sukrritasyaahuh saattvikam nirmalam phalam ।
rajasastu phalam duhkhamajjhnaanam tamasah phalam ॥ 16 ॥

sattvaatsamjaayate jjhnaanam rajaso lobha eva cha ।
pramaadamohau tamaso bhavato.ajjhnaanameva cha ॥ 17 ॥

oordhvam gachchanti sattvasthaa madhye tishhthanti raajasaah ।
jaghanyagunavrrittisthaa adho gachchanti taamasaah ॥ 18 ॥

naanyam gunebhyah kartaaram yadaa drashhtaanupashyati ।
gunebhyashcha param vetti madbhaavam so.adhigachchati ॥ 19 ॥

gunaanetaanateetya treendehee dehasamudbhavaan ।
janmamrrityujaraaduhkhairvimukto.amrritamashnute ॥ 20 ॥

arjuna uvaacha ।
kairlingaistreengunaanetaanateeto bhavati prabho ।
kimaachaarah katham chaitaamstreengunaanativartate ॥ 21 ॥

shreebhagavaanuvaacha ।
prakaasham cha pravrrittim cha mohameva cha paamDava ।
ta dveshhti sampravrrittaani na nivrrittaani kaankshhati ॥ 22 ॥

udaaseenavadaaseeno gunairyo na vichaalyate ।
gunaa vartanta ityeva yo.avatishhthati nengate ॥ 23 ॥

samaduhkhasukhah svasthah samaloshhtaashmakaanchanah ।
tulyapriyaapriyo dheerastulyanindaatmasamstutih ॥ 24 ॥

maanaapamaanayostulyastulyo mitraaripakshhayoh ।
sarvaarambhaparityaagee gunaateetah sa uchyate ॥ 25 ॥

maam cha yo.avyabhichaarena bhaktiyogena sevate ।
sa gunaansamateetyaitaanbrahmabhooyaaya kalpate ॥ 26 ॥

brahmano hi pratishhthaahamamrritasyaavyayasya cha ।
shaashvatasya cha dharmasya sukhasyaikaantikasya cha ॥ 27 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

gunatrayavibhaagayogo naama chaturdasho.adhyaayah ॥14 ॥

********

Leave a Comment