[Srimad Bhagavad Gita] ᐈ (Chapter 16) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 16 Lyrics In English

atha shhodasho.adhyaayah ।

shreebhagavaanuvaacha ।
abhayam sattvasamshuddhirjjhnaanayogavyavasthitih ।
daanam damashcha yajjhnashcha svaadhyaayastapa aarjavam ॥ 1 ॥

ahimsaa satyamakrodhastyaagah shaantirapaishunam ।
dayaa bhooteshhvaloluptvam maardavam hreerachaapalam ॥ 2 ॥

tejah kshhamaa dhrritih shauchamadroho naatimaanitaa ।
bhavanti sampadam daiveemabhijaatasya bhaarata ॥ 3 ॥

dambho darpo.abhimaanashcha krodhah paarushhyameva cha ।
ajjhnaanam chaabhijaatasya paartha sampadamaasureem ॥ 4 ॥

daivee sampadvimokshhaaya nibandhaayaasuree mataa ।
maa shuchah sampadam daiveemabhijaato.asi paamdava ॥ 5 ॥

dvau bhootasargau loke.asmindaiva aasura eva cha ।
daivo vistarashah prokta aasuram paartha me shrrinu ॥ 6 ॥

pravrrittim cha nivrrittim cha janaa na viduraasuraah ।
na shaucham naapi chaachaaro na satyam teshhu vidyate ॥ 7 ॥

asatyamapratishhtham te jagadaahuraneeshvaram ।
aparasparasambhootam kimanyatkaamahaitukam ॥ 8 ॥

etaam drrishhtimavashhtabhya nashhtaatmaano.alpabuddhayah ।
prabhavantyugrakarmaanah kshhayaaya jagato.ahitaah ॥ 9 ॥

kaamamaashritya dushhpooram dambhamaanamadaanvitaah ।
mohaadgrriheetvaasadgraahaanpravartante.ashuchivrataah ॥ 10 ॥

chintaamaparimeyaam cha pralayaantaamupaashritaah ।
kaamopabhogaparamaa etaavaditi nishchitaah ॥ 11 ॥

aashaapaashashatairbaddhaah kaamakrodhaparaayanaah ।
eehante kaamabhogaarthamanyaayenaarthasamchayaan ॥ 12 ॥

idamadya mayaa labdhamimam praapsye manoratham ।
idamasteedamapi me bhavishhyati punardhanam ॥ 13 ॥

asau mayaa hatah shatrurhanishhye chaaparaanapi ।
eeshvaro.ahamaham bhogee siddho.aham balavaansukhee ॥ 14 ॥

aadhyo.abhijanavaanasmi ko.anyosti sadrrisho mayaa ।
yakshhye daasyaami modishhya ityajjhnaanavimohitaah ॥ 15 ॥

anekachittavibhraantaa mohajaalasamaavrritaah ।
prasaktaah kaamabhogeshhu patanti narake.ashuchau ॥ 16 ॥

aatmasambhaavitaah stabdhaa dhanamaanamadaanvitaah ।
yajante naamayajjhnaiste dambhenaavidhipoorvakam ॥ 17 ॥

ahamkaaram balam darpam kaamam krodham cha samshritaah ।
maamaatmaparadeheshhu pradvishhanto.abhyasooyakaah ॥ 18 ॥

taanaham dvishhatah krooraansamsaareshhu naraadhamaan ।
kshhipaamyajasramashubhaanaasureeshhveva yonishhu ॥ 19 ॥

aasureem yonimaapannaa moodhaa janmani janmani ।
maamapraapyaiva kaunteya tato yaantyadhamaam gatim ॥ 20 ॥

trividham narakasyedam dvaaram naashanamaatmanah ।
kaamah krodhastathaa lobhastasmaadetattrayam tyajet ॥ 21 ॥

etairvimuktah kaunteya tamodvaaraistribhirnarah ।
aacharatyaatmanah shreyastato yaati paraam gatim ॥ 22 ॥

yah shaastravidhimutsrrijya vartate kaamakaaratah ।
na sa siddhimavaapnoti na sukham na paraam gatim ॥ 23 ॥

tasmaachchaastram pramaanam te kaaryaakaaryavyavasthitau ।
jjhnaatvaa shaastravidhaanoktam karma kartumihaarhasi ॥ 24 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

daivaasurasampadvibhaagayogo naama shhodasho.adhyaayah ॥16 ॥

********

Leave a Comment