[Srimad Bhagavad Gita] ᐈ Chapter 2 Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 2 Lyrics In English

atha dviteeyo.adhyaayah ।

samjaya uvaacha ।
tam tathaa krripayaavishhtamashrupoornaakulekshhanam ।
vishheedantamidam vaakyamuvaacha madhusoodanah ॥ 1 ॥

shreebhagavaanuvaacha ।
kutastvaa kashmalamidam vishhame samupasthitam ।
anaaryajushhtamasvargyamakeertikaramarjuna ॥ 2 ॥

klaibyam maa sma gamah paartha naitattvayyupapadyate ।
kshhudram hrridayadaurbalyam tyaktvottishhtha paramtapa ॥ 3 ॥

arjuna uvaacha ।
katham bheeshhmamaham saankhye dronam cha madhusoodana ।
ishhubhih pratiyotsyaami poojaarhaavarisoodana ॥ 4 ॥

guroonahatvaa hi mahaanubhaavaanshreyo bhoktum bhaikshhyamapeeha loke ।
hatvaarthakaamaamstu gurunihaiva bhunjeeya bhogaan.arudhirapradigdhaan ॥ 5 ॥

na chaitadvidmah kataranno gareeyo yadvaa jayema yadi vaa no jayeyuh।
yaaneva hatvaa na jijeevishhaamaste.avasthitaah pramukhe dhaartaraashhtraah ॥ 6 ॥

kaarpanyadoshhopahatasvabhaavah prrichchaami tvaam dharmasammooDhachetaah।
yachchreyah syaannishchitam broohi tanme shishhyaste.aham shaadhi maam tvaam prapannam ॥ 7 ॥

na hi prapashyaami mamaapanudyaadyachchokamuchchoshhanamindriyaanaam।
avaapya bhoomaavasapatnamrriddham raajyam suraanaamapi chaadhipatyam ॥ 8 ॥

samjaya uvaacha ।
evamuktvaa hrrishheekesham guDaakeshah paramtapa ।
na yotsya iti govindamuktvaa tooshhneem babhoova ha ॥ 9 ॥

tamuvaacha hrrishheekeshah prahasanniva bhaarata ।
senayorubhayormadhye vishheedantamidam vachah ॥ 10 ॥

shreebhagavaanuvaacha ।
ashochyaananvashochastvam prajjhnaavaadaamshcha bhaashhase ।
gataasoonagataasoomshcha naanushochanti panDitaah ॥ 11 ॥

na tvevaaham jaatu naasam na tvam neme janaadhipaah ।
na chaiva na bhavishhyaamah sarve vayamatah param ॥ 12 ॥

dehino.asminyathaa dehe kaumaaram yauvanam jaraa ।
tathaa dehaantarapraaptirdheerastatra na muhyati ॥ 13 ॥

maatraasparshaastu kaunteya sheetoshhnasukhaduhkhadaah ।
aagamaapaayino.anityaastaamstitikshhasva bhaarata ॥ 14 ॥

yam hi na vyathayantyete purushham purushharshhabha ।
samaduhkhasukham dheeram so.amrritatvaaya kalpate ॥ 15 ॥

naasato vidyate bhaavo naabhaavo vidyate satah ।
ubhayorapi drrishhto.antastvanayostattvadarshibhih ॥ 16 ॥

avinaashi tu tadviddhi yena sarvamidam tatam ।
vinaashamavyayasyaasya na kashchitkartumarhati ॥ 17 ॥

antavanta ime dehaa nityasyoktaah shareerinah ।
anaashino.aprameyasya tasmaadyudhyasva bhaarata ॥ 18 ॥

ya enam vetti hantaaram yashchainam manyate hatam ।
ubhau tau na vijaaneeto naayam hanti na hanyate ॥ 19 ॥

na jaayate mriyate vaa kadaachinnaayam bhootvaa bhavitaa vaa na bhooyah।
ajo nityah shaashvato.ayam puraano na hanyate hanyamaane shareere ॥ 20 ॥

vedaavinaashinam nityam ya enamajamavyayam ।
atham sa purushhah paartha kam ghaatayati hanti kam ॥ 21॥
vaasaamsi jeernaani yathaa vihaaya navaani grrihnaati naro.aparaani।
tathaa shareeraani vihaaya jeernaanyanyaani samyaati navaani dehee ॥ 22 ॥

nainam chindanti shastraani nainam dahati paavakah ।
na chainam kledayantyaapo na shoshhayati maarutah ॥ 23 ॥

achchedyo.ayamadaahyo.ayamakledyo.ashoshhya eva cha ।
nityah sarvagatah sthaanurachalo.ayam sanaatanah ॥ 24 ॥

avyakto.ayamachintyo.ayamavikaaryo.ayamuchyate ।
tasmaadevam viditvainam naanushochitumarhasi ॥ 25 ॥

atha chainam nityajaatam nityam vaa manyase mrritam ।
tathaapi tvam mahaabaaho naivam shochitumarhasi ॥ 26 ॥

jaatasya hi dhruvo mrrityurdhruvam janma mrritasya cha ।
tasmaadaparihaarye.arthe na tvam shochitumarhasi ॥ 27 ॥

avyaktaadeeni bhootaani vyaktamadhyaani bhaarata ।
avyaktanidhanaanyeva tatra kaa paridevanaa ॥ 28 ॥

aashcharyavatpashyati kashchidenamaashcharyavadvadati tathaiva chaanyah।
aashcharyavachchainamanyah shrrinoti shrutvaapyenam veda na chaiva kashchit ॥ 29 ॥

dehee nityamavadhyo.ayam dehe sarvasya bhaarata ।
tasmaatsarvaani bhootaani na tvam shochitumarhasi ॥ 30 ॥

svadharmamapi chaavekshhya na vikampitumarhasi ।
dharmyaaddhi yuddhaachchreyo.anyatkshhatriyasya na vidyate ॥ 31 ॥

yadrrichchayaa chopapannam svargadvaaramapaavrritam ।
sukhinah kshhatriyaah paartha labhante yuddhameedrrisham ॥ 32 ॥

atha chettvamimam dharmyam samgraamam na karishhyasi ।
tatah svadharmam keertim cha hitvaa paapamavaapsyasi ॥ 33 ॥

akeertim chaapi bhootaani kathayishhyanti te.avyayaam ।
sambhaavitasya chaakeertirmaranaadatirichyate ॥ 34 ॥

bhayaadranaaduparatam mamsyante tvaam mahaarathaah ।
yeshhaam cha tvam bahumato bhootvaa yaasyasi laaghavam ॥ 35 ॥

avaachyavaadaamshcha bahoonvadishhyanti tavaahitaah ।
nindantastava saamarthyam tato duhkhataram nu kim ॥ 36 ॥

hato vaa praapsyasi svargam jitvaa vaa bhokshhyase maheem ।
tasmaaduttishhtha kaunteya yuddhaaya krritanishchayah ॥ 37 ॥

sukhaduhkhe same krritvaa laabhaalaabhau jayaajayau ।
tato yuddhaaya yujyasva naivam paapamavaapsyasi ॥ 38 ॥

eshhaa te.abhihitaa saankhye buddhiryoge tvimaam shrrinu ।
buddhyaa yukto yayaa paartha karmabandham prahaasyasi ॥ 39 ॥

nehaabhikramanaasho.asti pratyavaayo na vidyate ।
svalpamapyasya dharmasya traayate mahato bhayaat ॥ 40 ॥

vyavasaayaatmikaa buddhirekeha kurunandana ।
bahushaakhaa hyanantaashcha buddhayo.avyavasaayinaam ॥ 41 ॥

yaamimaam pushhpitaam vaacham pravadantyavipashchitah ।
vedavaadarataah paartha naanyadasteeti vaadinah ॥ 42 ॥

kaamaatmaanah svargaparaa janmakarmaphalapradaam ।
kriyaavisheshhabahulaam bhogaishvaryagatim prati ॥ 43 ॥

bhogaishvaryaprasaktaanaam tayaapahrritachetasaam ।
vyavasaayaatmikaa buddhih samaadhau na vidheeyate ॥ 44 ॥

traigunyavishhayaa vedaa nistraigunyo bhavaarjuna ।
nirdvandvo nityasattvastho niryogakshhema aatmavaan ॥ 45 ॥

yaavaanartha udapaane sarvatah samplutodake ।
taavaansarveshhu vedeshhu braahmanasya vijaanatah ॥ 46 ॥

karmanyevaadhikaaraste maa phaleshhu kadaachana ।
maa karmaphalaheturbhoormaa te sango.astvakarmani ॥ 47 ॥

yogasthah kuru karmaani sangam tyaktvaa dhanamjaya ।
siddhyasiddhyoh samo bhootvaa samatvam yoga uchyate ॥ 48 ॥

doorena hyavaram karma buddhiyogaaddhanamjaya ।
buddhau sharanamanvichcha krripanaah phalahetavah ॥ 49 ॥

buddhiyukto jahaateeha ubhe sukrritadushhkrrite ।
tasmaadyogaaya yujyasva yogah karmasu kaushalam ॥ 50 ॥

karmajam buddhiyuktaa hi phalam tyaktvaa maneeshhinah ।
janmabandhavinirmuktaah padam gachchantyanaamayam ॥ 51 ॥

yadaa te mohakalilam buddhirvyatitarishhyati ।
tadaa gantaasi nirvedam shrotavyasya shrutasya cha ॥ 52 ॥

shrutivipratipannaa te yadaa sthaasyati nishchalaa ।
samaadhaavachalaa buddhistadaa yogamavaapsyasi ॥ 53 ॥

arjuna uvaacha ।
sthitaprajjhnasya kaa bhaashhaa samaadhisthasya keshava ।
sthitadheeh kim prabhaashheta kimaaseeta vrajeta kim ॥ 54 ॥

shreebhagavaanuvaacha ।
prajahaati yadaa kaamaansarvaanpaartha manogataan ।
aatmanyevaatmanaa tushhtah sthitaprajjhnastadochyate ॥ 55 ॥

duhkheshhvanudvignamanaah sukheshhu vigatasprrihah ।
veetaraagabhayakrodhah sthitadheermuniruchyate ॥ 56 ॥

yah sarvatraanabhisnehastattatpraapya shubhaashubham ।
naabhinandati na dveshhti tasya prajjhnaa pratishhthitaa ॥ 57 ॥

yadaa samharate chaayam koormo.angaaneeva sarvashah ।
indriyaaneendriyaarthebhyastasya prajjhnaa pratishhthitaa ॥ 58 ॥

vishhayaa vinivartante niraahaarasya dehinah ।
rasavarjam raso.apyasya param drrishhtvaa nivartate ॥ 59 ॥

yatato hyapi kaunteya purushhasya vipashchitah ।
indriyaani pramaatheeni haranti prasabham manah ॥ 60 ॥

taani sarvaani samyamya yukta aaseeta matparah ।
vashe hi yasyendriyaani tasya prajjhnaa pratishhthitaa ॥ 61 ॥

dhyaayato vishhayaanpumsah sangasteshhoopajaayate ।
sangaatsamjaayate kaamah kaamaatkrodho.abhijaayate ॥ 62 ॥

krodhaadbhavati sammohah sammohaatsmrritivibhramah ।
smrritibhramshaadbuddhinaasho buddhinaashaatpranashyati ॥ 63 ॥

raagadveshhavimuktaistu vishhayaanindriyaishcharan ।
aatmavashyairvidheyaatmaa prasaadamadhigachchati ॥ 64 ॥

prasaade sarvaduhkhaanaam haanirasyopajaayate ।
prasannachetaso hyaashu buddhih paryavatishhthate ॥ 65 ॥

naasti buddhirayuktasya na chaayuktasya bhaavanaa ।
na chaabhaavayatah shaantirashaantasya kutah sukham ॥ 66 ॥

indriyaanaam hi charataam yanmano.anuvidheeyate ।
tadasya harati prajjhnaam vaayurnaavamivaambhasi ॥ 67 ॥

tasmaadyasya mahaabaaho nigrriheetaani sarvashah ।
indriyaaneendriyaarthebhyastasya prajjhnaa pratishhthitaa ॥ 68 ॥

yaa nishaa sarvabhootaanaam tasyaam jaagarti samyamee ।
yasyaam jaagrati bhootaani saa nishaa pashyato muneh ॥ 69 ॥

aapooryamaanamachalapratishhtham samudramaapah pravishanti yadvat।
tadvatkaamaa yam pravishanti sarve sa shaantimaapnoti na kaamakaamee ॥ 70 ॥

vihaaya kaamaanyah sarvaanpumaamshcharati nihsprrihah ।
nirmamo nirahamkaarah sa shaantimadhigachchati ॥ 71 ॥

eshhaa braahmee sthitih paartha nainaam praapya vimuhyati ।
sthitvaasyaamantakaale.api brahmanirvaanamrrichchati ॥ 72 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

saamkhyayogo naama dviteeyo.adhyaayah ॥2 ॥

********

Leave a Comment