[Srimad Bhagavad Gita] ᐈ (Chapter 4 ) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 4 Lyrics In English

atha chaturtho.adhyaayah ।

shreebhagavaanuvaacha ।
imam vivasvate yogam proktavaanahamavyayam ।
vivasvaanmanave praaha manurikshhvaakave.abraveet ॥ 1 ॥

evam paramparaapraaptamimam raajarshhayo viduh ।
sa kaaleneha mahataa yogo nashhtah paramtapa ॥ 2 ॥

sa evaayam mayaa te.adya yogah proktah puraatanah ।
bhakto.asi me sakhaa cheti rahasyam hyetaduttamam ॥ 3 ॥

arjuna uvaacha ।
aparam bhavato janma param janma vivasvatah ।
kathametadvijaaneeyaam tvamaadau proktavaaniti ॥ 4 ॥

shreebhagavaanuvaacha ।
bahooni me vyateetaani janmaani tava chaarjuna ।
taanyaham veda sarvaani na tvam vettha paramtapa ॥ 5 ॥

ajo.api sannavyayaatmaa bhootaanaameeshvaro.api san ।
prakrritim svaamadhishhthaaya sambhavaamyaatmamaayayaa ॥ 6 ॥

yadaa yadaa hi dharmasya glaanirbhavati bhaarata ।
abhyutthaanamadharmasya tadaatmaanam srrijaamyaham ॥ 7 ॥

paritraanaaya saadhoonaam vinaashaaya cha dushhkrritaam ।
dharmasamsthaapanaarthaaya sambhavaami yuge yuge ॥ 8 ॥

janma karma cha me divyamevam yo vetti tattvatah ।
tyaktvaa deham punarjanma naiti maameti so.arjuna ॥ 9 ॥

veetaraagabhayakrodhaa manmayaa maamupaashritaah ।
bahavo jjhnaanatapasaa pootaa madbhaavamaagataah ॥ 10 ॥

ye yathaa maam prapadyante taamstathaiva bhajaamyaham ।
mama vartmaanuvartante manushhyaah paartha sarvashah ॥ 11 ॥

kaankshhantah karmanaam siddhim yajanta iha devataah ।
kshhipram hi maanushhe loke siddhirbhavati karmajaa ॥ 12 ॥

chaaturvarnyam mayaa srrishhtam gunakarmavibhaagashah ।
tasya kartaaramapi maam viddhyakartaaramavyayam ॥ 13 ॥

na maam karmaani limpanti na me karmaphale sprrihaa ।
iti maam yo.abhijaanaati karmabhirna sa badhyate ॥ 14 ॥

evam jjhnaatvaa krritam karma poorvairapi mumukshhubhih ।
kuru karmaiva tasmaattvam poorvaih poorvataram krritam ॥ 15 ॥

kim karma kimakarmeti kavayo.apyatra mohitaah ।
tatte karma pravakshhyaami yajjjhnaatvaa mokshhyase.ashubhaat ॥ 16 ॥

karmano hyapi boddhavyam boddhavyam cha vikarmanah ।
akarmanashcha boddhavyam gahanaa karmano gatih ॥ 17 ॥

karmanyakarma yah pashyedakarmani cha karma yah ।
sa buddhimaanmanushhyeshhu sa yuktah krritsnakarmakrrit ॥ 18 ॥

yasya sarve samaarambhaah kaamasamkalpavarjitaah ।
jjhnaanaagnidagdhakarmaanam tamaahuh panditam budhaah ॥ 19 ॥

tyaktvaa karmaphalaasangam nityatrripto niraashrayah ।
karmanyabhipravrritto.api naiva kimchitkaroti sah ॥ 20 ॥

niraasheeryatachittaatmaa tyaktasarvaparigrahah ।
shaareeram kevalam karma kurvannaapnoti kilbishham ॥ 21 ॥

yadrrichchaalaabhasamtushhto dvandvaateeto vimatsarah ।
samah siddhaavasiddhau cha krritvaapi na nibadhyate ॥ 22 ॥

gatasangasya muktasya jjhnaanaavasthitachetasah ।
yajjhnaayaacharatah karma samagram pravileeyate ॥ 23 ॥

brahmaarpanam brahma havirbrahmaagnau brahmanaa hutam ।
brahmaiva tena gantavyam brahmakarmasamaadhinaa ॥ 24 ॥

daivamevaapare yajjhnam yoginah paryupaasate ।
brahmaagnaavapare yajjhnam yajjhnenaivopajuhvati ॥ 25 ॥

shrotraadeeneendriyaanyanye samyamaagnishhu juhvati ।
shabdaadeenvishhayaananya indriyaagnishhu juhvati ॥ 26 ॥

sarvaaneendriyakarmaani praanakarmaani chaapare ।
aatmasamyamayogaagnau juhvati jjhnaanadeepite ॥ 27 ॥

dravyayajjhnaastapoyajjhnaa yogayajjhnaastathaapare ।
svaadhyaayajjhnaanayajjhnaashcha yatayah samshitavrataah ॥ 28 ॥

apaane juhvati praanam praane.apaanam tathaapare ।
praanaapaanagatee ruddhvaa praanaayaamaparaayanaah ॥ 29 ॥

apare niyataahaaraah praanaanpraaneshhu juhvati ।
sarve.apyete yajjhnavido yajjhnakshhapitakalmashhaah ॥ 30 ॥

yajjhnashishhtaamrritabhujo yaanti brahma sanaatanam ।
naayam loko.astyayajjhnasya kuto.anyah kurusattama ॥ 31 ॥

evam bahuvidhaa yajjhnaa vitataa brahmano mukhe ।
karmajaanviddhi taansarvaanevam jjhnaatvaa vimokshhyase ॥ 32 ॥

shreyaandravyamayaadyajjhnaajjjhnaanayajjhnah paramtapa ।
sarvam karmaakhilam paartha jjhnaane parisamaapyate ॥ 33 ॥

tadviddhi pranipaatena pariprashnena sevayaa ।
upadekshhyanti te jjhnaanam jjhnaaninastattvadarshinah ॥ 34 ॥

yajjjhnaatvaa na punarmohamevam yaasyasi paamdava ।
yena bhootaanyasheshhena drakshhyasyaatmanyatho mayi ॥ 35 ॥

api chedasi paapebhyah sarvebhyah paapakrrittamah ।
sarvam jjhnaanaplavenaiva vrrijinam samtarishhyasi ॥ 36 ॥

yathaidhaamsi samiddho.agnirbhasmasaatkurute.arjuna ।
jjhnaanaagnih sarvakarmaani bhasmasaatkurute tathaa ॥ 37 ॥

na hi jjhnaanena sadrrisham pavitramiha vidyate ।
tatsvayam yogasamsiddhah kaalenaatmani vindati ॥ 38 ॥

shraddhaavaamllabhate jjhnaanam tatparah samyatendriyah ।
jjhnaanam labdhvaa paraam shaantimachirenaadhigachchati ॥ 39 ॥

ajjhnashchaashraddadhaanashcha samshayaatmaa vinashyati ।
naayam loko.asti na paro na sukham samshayaatmanah ॥ 40 ॥

yogasamnyastakarmaanam jjhnaanasamchinnasamshayam ।
aatmavantam na karmaani nibadhnanti dhanamjaya ॥ 41 ॥

tasmaadajjhnaanasambhootam hrritstham jjhnaanaasinaatmanah ।
chittvainam samshayam yogamaatishhthottishhtha bhaarata ॥ 42 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

jjhnaanakarmasamnyaasayogo naama chaturtho.adhyaayah ॥ 4 ॥

********

Leave a Comment