[Srimad Bhagavad Gita] ᐈ (Chapter 5) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 5 Lyrics In English

atha panchamo.adhyaayah ।

arjuna uvaacha ।
samnyaasam karmanaam krrishhna punaryogam cha shamsasi ।
yachchreya etayorekam tanme broohi sunishchitam ॥ 1 ॥

shreebhagavaanuvaacha ।
samnyaasah karmayogashcha nihshreyasakaraavubhau ।
tayostu karmasamnyaasaatkarmayogo vishishhyate ॥ 2 ॥

jjhneyah sa nityasamnyaasee yo na dveshhti na kaankshhati ।
nirdvandvo hi mahaabaaho sukham bandhaatpramuchyate ॥ 3 ॥

saamkhyayogau prrithagbaalaah pravadanti na panditaah ।
ekamapyaasthitah samyagubhayorvindate phalam ॥ 4 ॥

yatsaamkhyaih praapyate sthaanam tadyogairapi gamyate ।
ekam saamkhyam cha yogam cha yah pashyati sa pashyati ॥ 5 ॥

samnyaasastu mahaabaaho duhkhamaaptumayogatah ।
yogayukto munirbrahma nachirenaadhigachchati ॥ 6 ॥

yogayukto vishuddhaatmaa vijitaatmaa jitendriyah ।
sarvabhootaatmabhootaatmaa kurvannapi na lipyate ॥ 7 ॥

naiva kimchitkaromeeti yukto manyeta tattvavit ।
pashyanshrrinvansprrishanjighrannashnangachchansvapanshvasan ॥ 8 ॥

pralapanvisrrijangrrihnannunmishhannimishhannapi ।
indriyaaneendriyaartheshhu vartanta iti dhaarayan ॥ 9 ॥

brahmanyaadhaaya karmaani sangam tyaktvaa karoti yah ।
lipyate na sa paapena padmapatramivaambhasaa ॥ 10 ॥

kaayena manasaa buddhyaa kevalairindriyairapi ।
yoginah karma kurvanti sangam tyaktvaatmashuddhaye ॥ 11 ॥

yuktah karmaphalam tyaktvaa shaantimaapnoti naishhthikeem ।
ayuktah kaamakaarena phale sakto nibadhyate ॥ 12 ॥

sarvakarmaani manasaa samnyasyaaste sukham vashee ।
navadvaare pure dehee naiva kurvanna kaarayan ॥ 13 ॥

na kartrritvam na karmaani lokasya srrijati prabhuh ।
na karmaphalasamyogam svabhaavastu pravartate ॥ 14 ॥

naadatte kasyachitpaapam na chaiva sukrritam vibhuh ।
ajjhnaanenaavrritam jjhnaanam tena muhyanti jantavah ॥ 15 ॥

jjhnaanena tu tadajjhnaanam yeshhaam naashitamaatmanah ।
teshhaamaadityavajjjhnaanam prakaashayati tatparam ॥ 16 ॥

tadbuddhayastadaatmaanastannishhthaastatparaayanaah ।
gachchantyapunaraavrrittim jjhnaananirdhootakalmashhaah ॥ 17 ॥

vidyaavinayasampanne braahmane gavi hastini ।
shuni chaiva shvapaake cha panditaah samadarshinah ॥ 18 ॥

ihaiva tairjitah sargo yeshhaam saamye sthitam manah ।
nirdoshham hi samam brahma tasmaadbrahmani te sthitaah ॥ 19 ॥

na prahrrishhyetpriyam praapya nodvijetpraapya chaapriyam ।
sthirabuddhirasammoodho brahmavidbrahmani sthitah ॥ 20 ॥

baahyasparsheshhvasaktaatmaa vindatyaatmani yatsukham ।
sa brahmayogayuktaatmaa sukhamakshhayamashnute ॥ 21 ॥

ye hi samsparshajaa bhogaa duhkhayonaya eva te ।
aadyantavantah kaunteya na teshhu ramate budhah ॥ 22 ॥

shaknoteehaiva yah sodhum praakshareeravimokshhanaat ।
kaamakrodhodbhavam vegam sa yuktah sa sukhee narah ॥ 23 ॥

yo.antahsukho.antaraaraamastathaantarjyotireva yah ।
sa yogee brahmanirvaanam brahmabhooto.adhigachchati ॥ 24 ॥

labhante brahmanirvaanamrrishhayah kshheenakalmashhaah ।
chinnadvaidhaa yataatmaanah sarvabhootahite rataah ॥ 25 ॥

kaamakrodhaviyuktaanaam yateenaam yatachetasaam ।
abhito brahmanirvaanam vartate viditaatmanaam ॥ 26 ॥

sparshaankrritvaa bahirbaahyaamshchakshhushchaivaantare bhruvoh ।
praanaapaanau samau krritvaa naasaabhyantarachaarinau ॥ 27 ॥

yatendriyamanobuddhirmunirmokshhaparaayanah ।
vigatechchaabhayakrodho yah sadaa mukta eva sah ॥ 28 ॥

bhoktaaram yajjhnatapasaam sarvalokamaheshvaram ।
suhrridam sarvabhootaanaam jjhnaatvaa maam shaantimrrichchati ॥ 29 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

karmasamnyaasayogo naama panchamo.adhyaayah ॥5 ॥

********

Leave a Comment