[Srimad Bhagavad Gita] ᐈ (Chapter 6) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 6 Lyrics In English

atha shhashhtho.adhyaayah ।

shreebhagavaanuvaacha ।
anaashritah karmaphalam kaaryam karma karoti yah ।
sa samnyaasee cha yogee cha na niragnirna chaakriyah ॥ 1 ॥

yam samnyaasamiti praahuryogam tam viddhi paamdava ।
na hyasamnyastasamkalpo yogee bhavati kashchana ॥ 2 ॥

aarurukshhormuneryogam karma kaaranamuchyate ।
yogaaroodhasya tasyaiva shamah kaaranamuchyate ॥ 3 ॥

yadaa hi nendriyaartheshhu na karmasvanushhajjate ।
sarvasamkalpasamnyaasee yogaaroodhastadochyate ॥ 4 ॥

uddharedaatmanaatmaanam naatmaanamavasaadayet ।
aatmaiva hyaatmano bandhuraatmaiva ripuraatmanah ॥ 5 ॥

bandhuraatmaatmanastasya yenaatmaivaatmanaa jitah ।
anaatmanastu shatrutve vartetaatmaiva shatruvat ॥ 6 ॥

jitaatmanah prashaantasya paramaatmaa samaahitah ।
sheetoshhnasukhaduhkheshhu tathaa maanaapamaanayoh ॥ 7 ॥

jjhnaanavijjhnaanatrriptaatmaa kootastho vijitendriyah ।
yukta ityuchyate yogee samaloshhtaashmakaanchanah ॥ 8 ॥

suhrrinmitraaryudaaseenamadhyasthadveshhyabandhushhu ।
saadhushhvapi cha paapeshhu samabuddhirvishishhyate ॥ 9 ॥

yogee yunjeeta satatamaatmaanam rahasi sthitah ।
ekaakee yatachittaatmaa niraasheeraparigrahah ॥ 10 ॥

shuchau deshe pratishhthaapya sthiramaasanamaatmanah ।
naatyuchchritam naatineecham chailaajinakushottaram ॥ 11 ॥

tatraikaagram manah krritvaa yatachittendriyakriyaah ।
upavishyaasane yunjyaadyogamaatmavishuddhaye ॥ 12 ॥

samam kaayashirogreevam dhaarayannachalam sthirah ।
samprekshhya naasikaagram svam dishashchaanavalokayan ॥ 13 ॥

prashaantaatmaa vigatabheerbrahmachaarivrate sthitah ।
manah samyamya machchitto yukta aaseeta matparah ॥ 14 ॥

yunjannevam sadaatmaanam yogee niyatamaanasah ।
shaantim nirvaanaparamaam matsamsthaamadhigachchati ॥ 15 ॥

naatyashnatastu yogo.asti na chaikaantamanashnatah ।
na chaatisvapnasheelasya jaagrato naiva chaarjuna ॥ 16 ॥

yuktaahaaravihaarasya yuktacheshhtasya karmasu ।
yuktasvapnaavabodhasya yogo bhavati duhkhahaa ॥ 17 ॥

yadaa viniyatam chittamaatmanyevaavatishhthate ।
nihsprrihah sarvakaamebhyo yukta ityuchyate tadaa ॥ 18 ॥

yathaa deepo nivaatastho nengate sopamaa smrritaa ।
yogino yatachittasya yunjato yogamaatmanah ॥ 19 ॥

yatroparamate chittam niruddham yogasevayaa ।
yatra chaivaatmanaatmaanam pashyannaatmani tushhyati ॥ 20 ॥

sukhamaatyantikam yattadbuddhigraahyamateendriyam ।
vetti yatra na chaivaayam sthitashchalati tattvatah ॥ 21 ॥

yam labdhvaa chaaparam laabham manyate naadhikam tatah ।
yasminsthito na duhkhena gurunaapi vichaalyate ॥ 22 ॥

tam vidyaadduhkhasamyogaviyogam yogasamjjhnitam ।
sa nishchayena yoktavyo yogo.anirvinnachetasaa ॥ 23 ॥

samkalpaprabhavaankaamaamstyaktvaa sarvaanasheshhatah ।
manasaivendriyagraamam viniyamya samantatah ॥ 24 ॥

shanaih shanairuparamedbuddhyaa dhrritigrriheetayaa ।
aatmasamstham manah krritvaa na kimchidapi chintayet ॥ 25 ॥

yato yato nishcharati manashchanchalamasthiram ।
tatastato niyamyaitadaatmanyeva vasham nayet ॥ 26 ॥

prashaantamanasam hyenam yoginam sukhamuttamam ।
upaiti shaantarajasam brahmabhootamakalmashham ॥ 27 ॥

yunjannevam sadaatmaanam yogee vigatakalmashhah ।
sukhena brahmasamsparshamatyantam sukhamashnute ॥ 28 ॥

sarvabhootasthamaatmaanam sarvabhootaani chaatmani ।
eekshhate yogayuktaatmaa sarvatra samadarshanah ॥ 29 ॥

yo maam pashyati sarvatra sarvam cha mayi pashyati ।
tasyaaham na pranashyaami sa cha me na pranashyati ॥ 30 ॥

sarvabhootasthitam yo maam bhajatyekatvamaasthitah ।
sarvathaa vartamaano.api sa yogee mayi vartate ॥ 31 ॥

aatmaupamyena sarvatra samam pashyati yo.arjuna ।
sukham vaa yadi vaa duhkham sa yogee paramo matah ॥ 32 ॥

arjuna uvaacha ।
yo.ayam yogastvayaa proktah saamyena madhusoodana ।
etasyaaham na pashyaami chanchalatvaatsthitim sthiraam ॥ 33 ॥

chanchalam hi manah krrishhna pramaathi balavaddrridham ।
tasyaaham nigraham manye vaayoriva sudushhkaram ॥ 34 ॥

shreebhagavaanuvaacha ।
asamshayam mahaabaaho mano durnigraham chalam ।
abhyaasena tu kaunteya vairaagyena cha grrihyate ॥ 35 ॥

asamyataatmanaa yogo dushhpraapa iti me matih ।
vashyaatmanaa tu yatataa shakyo.avaaptumupaayatah ॥ 36 ॥

arjuna uvaacha ।
ayatih shraddhayopeto yogaachchalitamaanasah ।
apraapya yogasamsiddhim kaam gatim krrishhna gachchati ॥ 37 ॥

kachchinnobhayavibhrashhtashchinnaabhramiva nashyati ।
apratishhtho mahaabaaho vimoodho brahmanah pathi ॥ 38 ॥

etanme samshayam krrishhna chettumarhasyasheshhatah ।
tvadanyah samshayasyaasya chettaa na hyupapadyate ॥ 39 ॥

shreebhagavaanuvaacha ।
paartha naiveha naamutra vinaashastasya vidyate ।
na hi kalyaanakrritkashchiddurgatim taata gachchati ॥ 40 ॥

praapya punyakrritaam lokaanushhitvaa shaashvateeh samaah ।
shucheenaam shreemataam gehe yogabhrashhto.abhijaayate ॥ 41 ॥

athavaa yoginaameva kule bhavati dheemataam ।
etaddhi durlabhataram loke janma yadeedrrisham ॥ 42 ॥

tatra tam buddhisamyogam labhate paurvadehikam ।
yatate cha tato bhooyah samsiddhau kurunandana ॥ 43 ॥

poorvaabhyaasena tenaiva hriyate hyavasho.api sah ।
jijjhnaasurapi yogasya shabdabrahmaativartate ॥ 44 ॥

prayatnaadyatamaanastu yogee samshuddhakilbishhah ।
anekajanmasamsiddhastato yaati paraam gatim ॥ 45 ॥

tapasvibhyo.adhiko yogee jjhnaanibhyo.api mato.adhikah ।
karmibhyashchaadhiko yogee tasmaadyogee bhavaarjuna ॥ 46 ॥

yoginaamapi sarveshhaam madgatenaantaraatmanaa ।
shraddhaavaanbhajate yo maam sa me yuktatamo matah ॥ 47 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

aatmasamyamayogo naama shhashhtho.adhyaayah ॥6 ॥

********

Leave a Comment