[Srimad Bhagavad Gita] ᐈ (Chapter 7) Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 7 Lyrics In English

atha saptamo.adhyaayah ।

shreebhagavaanuvaacha ।
mayyaasaktamanaah paartha yogam yunjanmadaashrayah ।
asamshayam samagram maam yathaa jjhnaasyasi tachchrrinu ॥ 1 ॥

jjhnaanam te.aham savijjhnaanamidam vakshhyaamyasheshhatah ।
yajjjhnaatvaa neha bhooyo.anyajjjhnaatavyamavashishhyate ॥ 2 ॥

manushhyaanaam sahasreshhu kashchidyatati siddhaye ।
yatataamapi siddhaanaam kashchinmaam vetti tattvatah ॥ 3 ॥

bhoomiraapo.analo vaayuh kham mano buddhireva cha ।
ahamkaara iteeyam me bhinnaa prakrritirashhtadhaa ॥ 4 ॥

apareyamitastvanyaam prakrritim viddhi me paraam ।
jeevabhootaam mahaabaaho yayedam dhaaryate jagat ॥ 5 ॥

etadyoneeni bhootaani sarvaaneetyupadhaaraya ।
aham krritsnasya jagatah prabhavah pralayastathaa ॥ 6 ॥

mattah parataram naanyatkimchidasti dhanamjaya ।
mayi sarvamidam protam sootre maniganaa iva ॥ 7 ॥

raso.ahamapsu kaunteya prabhaasmi shashisooryayoh ।
pranavah sarvavedeshhu shabdah khe paurushham nrrishhu ॥ 8 ॥

punyo gandhah prrithivyaam cha tejashchaasmi vibhaavasau ।
jeevanam sarvabhooteshhu tapashchaasmi tapasvishhu ॥ 9 ॥

beejam maam sarvabhootaanaam viddhi paartha sanaatanam ।
buddhirbuddhimataamasmi tejastejasvinaamaham ॥ 10 ॥

balam balavataam chaaham kaamaraagavivarjitam ।
dharmaaviruddho bhooteshhu kaamo.asmi bharatarshhabha ॥ 11 ॥

ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye ।
matta eveti taanviddhi na tvaham teshhu te mayi ॥ 12 ॥

tribhirgunamayairbhaavairebhih sarvamidam jagat ।
mohitam naabhijaanaati maamebhyah paramavyayam ॥ 13 ॥

daivee hyeshhaa gunamayee mama maayaa duratyayaa ।
maameva ye prapadyante maayaametaam taranti te ॥ 14 ॥

na maam dushhkrritino moodhaah prapadyante naraadhamaah ।
maayayaapahrritajjhnaanaa aasuram bhaavamaashritaah ॥ 15 ॥

chaturvidhaa bhajante maam janaah sukrritino.arjuna ।
aarto jijjhnaasurarthaarthee jjhnaanee cha bharatarshhabha ॥ 16 ॥

teshhaam jjhnaanee nityayukta ekabhaktirvishishhyate ।
priyo hi jjhnaanino.atyarthamaham sa cha mama priyah ॥ 17 ॥

udaaraah sarva evaite jjhnaanee tvaatmaiva me matam ।
aasthitah sa hi yuktaatmaa maamevaanuttamaam gatim ॥ 18 ॥

bahoonaam janmanaamante jjhnaanavaanmaam prapadyate ।
vaasudevah sarvamiti sa mahaatmaa sudurlabhah ॥ 19 ॥

kaamaistaistairhrritajjhnaanaah prapadyante.anyadevataah ।
tam tam niyamamaasthaaya prakrrityaa niyataah svayaa ॥ 20 ॥

yo yo yaam yaam tanum bhaktah shraddhayaarchitumichchati ।
tasya tasyaachalaam shraddhaam taameva vidadhaamyaham ॥ 21 ॥

sa tayaa shraddhayaa yuktastasyaaraadhanameehate ।
labhate cha tatah kaamaanmayaiva vihitaanhi taan ॥ 22 ॥

antavattu phalam teshhaam tadbhavatyalpamedhasaam ।
devaandevayajo yaanti madbhaktaa yaanti maamapi ॥ 23 ॥

avyaktam vyaktimaapannam manyante maamabuddhayah ।
param bhaavamajaananto mamaavyayamanuttamam ॥ 24 ॥

naaham prakaashah sarvasya yogamaayaasamaavrritah ।
moodho.ayam naabhijaanaati loko maamajamavyayam ॥ 25 ॥

vedaaham samateetaani vartamaanaani chaarjuna ।
bhavishhyaani cha bhootaani maam tu veda na kashchana ॥ 26 ॥

ichchaadveshhasamutthena dvandvamohena bhaarata ।
sarvabhootaani sammoham sarge yaanti paramtapa ॥ 27 ॥

yeshhaam tvantagatam paapam janaanaam punyakarmanaam ।
te dvandvamohanirmuktaa bhajante maam drridhavrataah ॥ 28 ॥

jaraamaranamokshhaaya maamaashritya yatanti ye ।
te brahma tadviduh krritsnamadhyaatmam karma chaakhilam ॥ 29 ॥

saadhibhootaadhidaivam maam saadhiyajjhnam cha ye viduh ।
prayaanakaale.api cha maam te viduryuktachetasah ॥ 30 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

jjhnaanavijjhnaanayogo naama saptamo.adhyaayah ॥7 ॥

********

Leave a Comment