[संक्षेप रामायणम्] ᐈ Sankshepa Ramayanam Lyrics In Hindi/Sanskrit Pdf

Sankshepa Ramayanam Stotram Lyrics In Hindi/Sanskrit तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ 1 ॥ कोऽन्वस्मिन्साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ 2 ॥ चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ 3 ॥ आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ 4 … Read more