[Chanakya Neeti] ᐈ (Chapter 3) Lyrics In English Pdf

Chanakya Neeti Chapter 3 Lyrics In English

kasya dosah kule nasti vyadhina ko na piditah ।
vyasanam kena na praptam kasya saukhyam nirantaram ॥ 01 ॥

acharah kulamakhyati desamakhyati bhasanam ।
sambhramah snehamakhyati vapurakhyati bhojanam ॥ 02 ॥

sukule yojayetkanyam putram vidyasu yojayet ।
vyasane yojayechChatrum mitram dharmena yojayet ॥ 03 ॥

durjanasya cha sarpasya varam sarpo na durjanah ।
sarpo damsati kale tu durjanastu pade pade ॥ 04 ॥

etadarthe kulinanam nrpah kurvanti saṅgraham ।
adimadhyavasanesu na te gachChanti vikriyam ॥ 05 ॥

pralaye bhinnamaryada bhavanti kila sagarah ।
sagara bhedamichChanti pralaye’pi na sadhavah ॥ 06 ॥

murkhastu prahartavyah pratyakso dvipadah pasuh ।
bhidyate vakya-salyena adrsam kantakam yatha ॥ 07 ॥

rupayauvanasampanna visalakulasambhavah ।
vidyahina na sobhante nirgandhah kimsuka yatha ॥ 08 ॥

kokilanam svaro rupam strinam rupam pativratam ।
vidya rupam kurupanam ksama rupam tapasvinam ॥ 09 ॥

tyajedekam kulasyarthe gramasyarthe kulam tyajet ।
gramam janapadasyarthe atmarthe prthivim tyajet ॥ 10 ॥

udyoge nasti daridryam japato nasti patakam ।
maunena kalaho nasti nasti jagarite bhayam ॥ 11 ॥

atirupena va sita atigarvena ravanah ।
atidanadbalirbaddho hyatisarvatra varjayet ॥ 12 ॥

ko hi bharah samarthanam kim duram vyavasayinam ।
ko videsah suvidyanam kah parah priyavadinam ॥ 13 ॥

ekenapi suvrksena puspitena sugandhina ।
vasitam tadvanam sarvam suputrena kulam yatha ॥ 14 ॥

ekena suskavrksena dahyamanena vahnina ।
dahyate tadvanam sarvam kuputrena kulam yatha ॥ 15 ॥

ekenapi suputrena vidyayuktena sadhuna ।
ahladitam kulam sarvam yatha chandrena sarvari ॥ 16 ॥

kim jatairbahubhih putraih sokasantapakarakaih ।
varamekah kulalambi yatra visramyate kulam ॥ 17 ॥

lalayetpanchavarsani dasavarsani tadayet ।
prapte tu sodase varse putre mitravadacharet ॥ 18 ॥

upasarge’nyachakre cha durbhikse cha bhayavahe ।
asadhujanasamparke yah palayetsa jivati ॥ 19 ॥

dharmarthakamamoksanam yasyaiko’pi na vidyate ।
ajagalastanasyeva tasya janma nirarthakam ॥ 20 ॥

murkha yatra na pujyante dhanyam yatra susanchitam ।
dampatye kalaho nasti tatra srih svayamagata ॥ 21 ॥

********

Leave a Comment