[Chanakya Neeti] ᐈ (Chapter 5) Lyrics In English Pdf

Chanakya Neeti Chapter 5 Lyrics In English

gururagnirdvijatinam varnanam brahmano guruh ।
patireva guruh strinam sarvasyabhyagato guruh ॥ 01 ॥

yatha chaturbhih kanakam pariksyate
nigharsanachChedanatapatadanaih ।
tatha chaturbhih purusah pariksyate
tyagena silena gunena karmana ॥ 02 ॥

tavadbhayesu bhetavyam yavadbhayamanagatam ।
agatam tu bhayam viksya prahartavyamasankaya ॥ 03 ॥

ekodarasamudbhuta ekanaksatrajatakah ।
na bhavanti samah sile yatha badarakantakah ॥ 04 ॥

nihsprho nadhikari syan nakamo mandanapriyah ।
navidagdhah priyam bruyatspastavakta na vañchakah ॥ 05 ॥

murkhanam pandita dvesya adhananam mahadhanah ।
parangana kulastrinam subhaganam cha durbhagah ॥ 06 ॥

alasyopagata vidya parahastagatam dhanam ।
alpabijam hatam ksetram hatam sainyamanayakam ॥ 07 ॥

abhyasaddharyate vidya kulam silena dharyate ।
gunena jñayate tvaryah kopo netrena gamyate ॥ 08 ॥

vittena raksyate dharmo vidya yogena raksyate ।
mrduna raksyate bhupah satstriya raksyate grham ॥ 09 ॥

anyatha vedasastrani jñanapandityamanyatha ।
anyatha tatpadam santam lokah klisyanti chahnyatha ॥ 10 ॥

daridryanasanam danam silam durgatinasanam ।
ajñananasini prajña bhavana bhayanasini ॥ 11 ॥

nasti kamasamo vyadhirnasti mohasamo ripuh ।
nasti kopasamo vahnirnasti jñanatparam sukham ॥ 12 ॥

janmamrtyu hi yatyeko bhunaktyekah subhasubham ।
narakesu patatyeka eko yati param gatim ॥ 13 ॥

trnam brahmavidah svargastrnam surasya jivitam ।
jitasasya trnam nari nihsprhasya trnam jagat ॥ 14 ॥

vidya mitram pravase cha bharya mitram grhesu cha ।
vyadhitasyausadham mitram dharmo mitram mrtasya cha ॥ 15 ॥

vrtha vrstih samudresu vrtha trptasya bhojanam ।
vrtha danam samarthasya vrtha dipo divapi cha ॥ 16 ॥

nasti meghasamam toyam nasti chatmasamam balam ।
nasti chaksuhsamam tejo nasti dhanyasamam priyam ॥ 17 ॥

adhana dhanamichChanti vacham chaiva chatuspadah ।
manavah svargamichChanti moksamichChanti devatah ॥ 18 ॥

satyena dharyate prthvi satyena tapate ravih ।
satyena vati vayuscha sarvam satye pratisthitam ॥ 19 ॥

chala laksmischalah pranaschale jivitamandire ।
chalachale cha samsare dharma eko hi nischalah ॥ 20 ॥

naranam napito dhurtah paksinam chaiva vayasah ।
chatuspadam sa‍rgalastu strinam dhurta cha malini ॥ 21 ॥

janita chopaneta cha yastu vidyam prayachChati ।
annadata bhayatrata pañchaite pitarah smrtah ॥ 22 ॥

rajapatni guroh patni mitrapatni tathaiva cha ।
patnimata svamata cha pañchaita matarah smrtah ॥ 23 ॥

********

Leave a Comment