[Chanakya Neeti] ᐈ (Chapter 8) Lyrics In English Pdf

Chanakya Neeti Chapter 8 Lyrics In English

adhama dhanamichchanti dhanamanau cha madhyamah ।
uttama manamichchanti mano hi mahatam dhanam ॥ 01 ॥

iksurapah payo mulam tambulam phalamausadham ।
bhaksayitvapi kartavyah snanadanadikah kriyah ॥ 02 ॥

dipo bhaksayate dhvantam kajjalam cha prasuyate ।
yadannam bhaksayate nityam jayate tadrsi praja ॥ 03 ॥

vittam dehi gunanvitesu matimannanyatra dehi kvachit
praptam varinidherjalam ghanamukhe madhuryayuktam sada ।
jivansthavarajaṅgamamscha sakalansanjivya bhumandalam
bhuyah pasya tadeva kotigunitam gachchantamambhonidhim ॥ 04 ॥

chandalanam sahasraischa suribhistattvadarsibhih ।
eko hi yavanah prokto na nicho yavanatparah ॥ 05 ॥

tailabhyaṅge chitadhume maithune ksaurakarmani ।
tavadbhavati chandalo yavatsnanam na chacharet ॥ 06 ॥

ajirne bhesajam vari jirne vari balapradam ।
bhojane chamrtam vari bhojanante visapaham ॥ 07 ॥

hatam jnanam kriyahinam hataschajnanato narah ।
hatam nirnayakam sainyam striyo nasta hyabhartrkah ॥ 08 ॥

vrddhakale mrta bharya bandhuhastagatam dhanam ।
bhojanam cha paradhinam tisrah pumsam vidambanah ॥ 09 ॥

nagnihotram vina veda na cha danam vina kriya ।
na bhavena vina siddhistasmadbhavo hi karanam ॥ 10 ॥

na devo vidyate kasthe na pasane na mrnmaye ।
na bhavena vina siddhistasmadbhavo hi karanam ॥ 11 ॥

kasthapasanadhatunam krtva bhavena sevanam ।
sraddhaya cha tatha siddhistasya visnuprasadatah ॥ 12 ॥

na devo vidyate kasthe na pasane na mrnmaye ।
bhave hi vidyate devastasmadbhavo hi karanam ॥ 13 ॥

santitulyam tapo nasti na santosatparam sukham ।
apatyam cha kalatram cha satam saṅgatireva cha ॥ 14 ॥

guno bhusayate rupam silam bhusayate kulam ।
prasadasikharastho’pi kakah kim garudayate ॥ 15 ॥

nirgunasya hatam rupam duhsilasya hatam kulam ।
asiddhasya hata vidya hyabhogena hatam dhanam ॥ 16 ॥

suddham bhumigatam toyam suddha nari pativrata ।
suchih ksemakaro raja santoso brahmanah suchih ॥ 17 ॥

asantusta dvija nastah santustascha mahibhrtah ।
salajja ganika nasta nirlajjascha kulaṅgana ॥ 18 ॥

kim kulena visalena vidyahinena dehinam ।
duskulam chapi viduso devairapi sa pujyate ॥ 19 ॥

vidvanprasasyate loke vidvan sarvatra pujyate ।
vidyaya labhate sarvam vidya sarvatra pujyate ॥ 20 ॥

mamsabhaksyaih surapanairmukhaischaksaravarjitaih ।
pasubhih purusakarairbharakranta hi medini ॥ 21 ॥

annahino dahedrastram mantrahinascha rtvijah ।
yajamanam danahino nasti yajnasamo ripuh ॥ 22 ॥

********

Leave a Comment