Kanakadhara Stotram Lyrics In English
vamde vamdaaru mamdaaramimdiraanamda kamdalam
amamdaanamda samdoha bamdhuram simdhuraananam
amgam hareh pulakabhooshhanamaashrayantee
bhrrimgaamganeva mukulaabharanam tamaalam ।
amgeekrritaakhila vibhootirapaamgaleelaa
maamgalyadaastu mama mamgaladevataayaah ॥ 1 ॥
mugdhaa muhurvidadhatee vadane muraareh
prematrapaapranihitaani gataagataani ।
maalaadrrishormadhukareeva mahotpale yaa
saa me shriyam dishatu saagara sambhavaa yaah ॥ 2 ॥
aameelitaakshhamadhigyama mudaa mukumdam
aanamdakamdamanimeshhamanamga tamtram ।
aakekarasthitakaneenikapakshhmanetram
bhootyai bhavanmama bhujamga shayaamganaa yaah ॥ 3 ॥
baahvamtare madhujitah shritakaustubhe yaa
haaraavaleeva harineelamayee vibhaati ।
kaamapradaa bhagavato.api kataakshhamaalaa
kalyaanamaavahatu me kamalaalayaa yaah ॥ 4 ॥
kaalaambudaali lalitorasi kaitabhaareh
dhaaraadhare sphurati yaa tatidamganeva ।
maatussamastajagataam mahaneeyamoortih
bhadraani me dishatu bhaargavanamdanaa yaah ॥ 5 ॥
praaptam padam prathamatah khalu yatprabhaavaat
maamgalyabhaaji madhumaathini manmathena ।
mayyaapatettadiha mamtharameekshhanaartham
mamdaalasam cha makaraalaya kanyakaa yaah ॥ 6 ॥
vishvaamaremdra pada vibhrama daanadakshham
aanamdaheturadhikam muravidvishho.api ।
eeshhannishheedatu mayi kshhanameekshhanaartham
imdeevarodara sahodaramimdiraa yaah ॥ 7 ॥
ishhtaa vishishhtamatayopi yayaa dayaardra
drrishhtyaa trivishhtapapadam sulabham labhamte ।
drrishhtih prahrrishhta kamalodara deeptirishhtaam
pushhtim krrishheeshhta mama pushhkara vishhtaraa yaah ॥ 8 ॥
dadyaaddayaanu pavano dravinaambudhaaraam
asminnakimchana vihamga shishau vishhanne ।
dushhkarmagharmamapaneeya chiraaya dooram
naaraayana pranayinee nayanaambuvaahah ॥ 9 ॥
geerdevateti garuDadhvaja sumdareeti
shaakambareeti shashishekhara vallabheti ।
srrishhti sthiti pralaya kelishhu samsthitaayai
tasyai namastribhuvanaika gurostarunyai ॥ 10 ॥
shrutyai namo.astu shubhakarma phalaprasootyai
ratyai namo.astu ramaneeya gunaarnavaayai ।
shaktyai namo.astu shatapatra niketanaayai
pushhtyai namo.astu purushhottama vallabhaayai ॥ 11 ॥
namo.astu naaleeka nibhaananaayai
namo.astu dugdhodadhi janmabhoomyai ।
namo.astu somaamrrita sodaraayai
namo.astu naaraayana vallabhaayai ॥ 12 ॥
namo.astu hemaambuja peethikaayai
namo.astu bhoomamDala naayikaayai ।
namo.astu devaadi dayaaparaayai
namo.astu shaarngaayudha vallabhaayai ॥ 13 ॥
namo.astu devyai bhrrigunamdanaayai
namo.astu vishhnorurasi sthitaayai ।
namo.astu lakshhmyai kamalaalayaayai
namo.astu daamodara vallabhaayai ॥ 14 ॥
namo.astu kaamtyai kamalekshhanaayai
namo.astu bhootyai bhuvanaprasootyai ।
namo.astu devaadibhirarchitaayai
namo.astu namdaatmaja vallabhaayai ॥ 15 ॥
sampatkaraani sakalemdriya namdanaani
saamraajya daanavibhavaani saroruhaakshhi ।
tvadvamdanaani duritaa haranodyataani
maameva maataranisham kalayamtu maanye ॥ 16 ॥
yatkataakshha samupaasanaa vidhih
sevakasya sakalaartha sampadah ।
samtanoti vachanaamga maanasaih
tvaam muraarihrridayeshvareem bhaje ॥ 17 ॥
sarasijanilaye sarojahaste
dhavalatamaamshuka gamdhamaalyashobhe ।
bhagavati harivallabhe manojjhne
tribhuvanabhootikaree praseedamahyam ॥ 18 ॥
digghastibhih kanaka kumbhamukhaavasrrishhta
svarvaahinee vimalachaarujalaaplutaamgeem ।
praatarnamaami jagataam jananeemasheshha
lokadhinaatha grrihineemamrritaabdhiputreem ॥ 19 ॥
kamale kamalaakshha vallabhe tvam
karunaapoora taramgitairapaamgaih ।
avalokaya maamakimchanaanaam
prathamam paatramakrritimam dayaayaah ॥ 20 ॥
devi praseeda jagadeeshvari lokamaatah
kalyaanagaatri kamalekshhana jeevanaathe ।
daaridryabheetihrridayam sharanaagatam maam
aalokaya pratidinam sadayairapaamgaih ॥ 21 ॥
stuvamti ye stutibhirameebhiranvaham
trayeemayeem tribhuvanamaataram ramaam ।
gunaadhikaa gurutura bhaagya bhaaginah
bhavamti te bhuvi budha bhaavitaashayaah ॥ 22 ॥
suvarnadhaaraa stotram yacchamkaraachaarya nirmitam
trisamdhyam yah pathennityam sa kuberasamo bhavet ॥
********