[Nitya Parayana Slokas] ᐈ Lyrics In English Pdf

Nitya Parayana Slokas Lyrics In English

prabhaata shlokah
karaagre vasate lakshhmeeh karamadhye sarasvatee ।
karamoole sthitaa gauree prabhaate karadarshanam ॥
(paathabhedah – karamoole tu govimdah prabhaate karadarshanam ॥)

prabhaata bhoomi shlokah
samudra vasane devee parvata stana mamDale ।
vishhnupatni namastubhyam, paadasparsham kshhamasvame ॥

sooryodaya shlokah
brahmasvaroopa mudaye madhyaahnetu maheshvaram ।
saaham dhyaayetsadaa vishhnum trimoortim ca divaakaram ॥

snaana shlokah
gamge cha yamune chaiva godaavaree sarasvatee
narmade simdhu kaaveree jalesmin sannidhim kuru ॥

namaskaara shlokah
tvameva maataa cha pitaa tvameva, tvameva bamdhushcha sakhaa tvameva ।
tvameva vidyaa dravinam tvameva, tvameva sarvam mama devadeva ॥

bhasma dhaarana shlokah
shreekaram cha pavitram cha shoka nivaaranam ।
loke vasheekaram pumsaam bhasmam tryailokya paavanam ॥

bhojana poorva shlokaah
brahmaarpanam brahma havih brahmaagnau brahmanaahutam ।
brahmaiva tena gamtavyam brahma karma samaadhinah ॥

aham vaishvaanaro bhootvaa praaninaam dehamaashritah ।
praanaapaana samaayuktah pachaamyannam chaturvidham ॥

annapoorne sadaa poorne shamkarapraanavallabhe ।
jjhnaanavairaagya siddhyartham bhikshhaam dehi ca paarvati ॥

tvadeeyam vastu govimda tubhyameva samarpaye ।
grrihaana sumukho bhootvaa praseeda parameshvara ॥

bhojanaanamtara shlokah
agastyam vainateyam cha shameem cha baDabaalanam ।
aahaara parinaamaartham smaraami cha vrrikodaram ॥

samdhyaa deepa darshana shlokah
deepajyotih param brahma deepajyotirjanaardanah ।
deepo haratu me paapam deepajyotirnamo.astute ॥

shubham karoti kalyaanam aarogyam dhanasampadah ।
shatru-buddhi-vinaashaaya deepajyotirnamo.astute ॥

nidraa shlokah
raamam skamdham hanumantam vainateyam vrrikodaram ।
shayane yah smarennityam dusvapna-stasyanashyati ॥

aparaadha kshhamaapana stotram
aparaadha sahasraani, kriyamte.aharnisham mayaa ।
daaso.ayamiti maam matvaa, kshhamasva parameshvara ॥

karacharana krritam vaa karma vaakkaayajam vaa
shravana nayanajam vaa maanasam vaaparaadham ।
vihita mavihitam vaa sarvametat kshhamasva
shiva shiva karunaabdhe shree mahaadeva shambho ॥

kaayena vaachaa manasemdriyairvaa
buddhyaatmanaa vaa prakrriteh svabhaavaat ।
karomi yadyatsakalam parasmai
naaraayanaayeti samarpayaami ॥

devataa stotraah

kaarya praarambha stotraah
shuklaam baradharam vishhnum shashivarnam chaturbhujam ।
prasannavadanam dhyaayet sarva vighnopashaamtaye ॥

yasyadvirada vaktraadyaah paarishhadyaah parashshatam ।
vighnam nighnamtu satatam vishhvaksenam tamaashraye ॥

ganesha stotram
vakratunDa mahaakaaya sooryakoti samaprabhah ।
nirvighnam kuru me deva sarva kaaryeshhu sarvadaa ॥

agajaanana padmaarkam gajaanana maharnisham ।
anekadam-tam bhaktaanaam-ekadamta-mupaasmahe ॥

vishhnu stotram
shaamtaakaaram bhujagashayanam padmanaabham suresham
vishvaadhaaram gagana sadrrisham meghavarnam shubhaamgam ।
lakshhmeekaamtam kamalanayanam yogihrriddhyaanagamyam
vamde vishhnum bhavabhayaharam sarvalokaikanaatham ॥

gaayatri mamtram
om bhoorbhuvassuvah । tathsa”’viturvare”””nyam ।
bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥

shiva stotram
trya”’mbakam yajaamahe sugandhim pu”’shhtivardha”’nam ।
urvaarukami”’va bamdha”’naan-mrrityo”’r-mukshheeya maa.amrritaa”””t ॥

vamde shambhumumaapatim suragurum vamde jagatkaaranam
vamde pannagabhooshhanam shashidharam vamde pashoonaam patim‌ ।
vamde sooryashashaamka vahninayanam vamde mukumdapriyam
vamde bhaktajanaashrayam cha varadam vamde shivam shamkaram‌ ॥

subrahmanya stotram
shaktihastam viroopaakshham shikhivaaham shhaDaananam
daarunam ripurogaghnam bhaavaye kukkuta dhvajam ।
skamdam shhanmukham devam shivatejam chaturbhujam
kumaaram svaaminaadham tam kaartikeyam namaamyaham ॥

guru shlokah
gururbrahmaa gururvishhnuh gururdevo maheshvarah ।
guruh saakshhaat parabrahmaa tasmai shree gurave namah ॥

hanuma stotraah
manojavam maaruta tulyavegam jitendriyam buddhimataam varishhtam ।
vaataatmajam vaanarayoodha mukhyam shreeraamadootam shirasaa namaami ॥

buddhirbalam yashodhairyam nirbhayatvamarogataa ।
ajaaDyam vaakpatutvam cha hanumassmaranaad-bhavet ॥

jayatyati balo raamo lakshhmanasya mahaabalah ।
raajaa jayati sugreevo raaghavenaabhi paalitah ॥

daaso.aham kosalemdrasya raamasyaaklishhta karmanah ।
hanumaan shatrusainyaanaam nihamtaa maarutaatmajah ॥

shreeraama stotraam
shree raama raama raameti rame raame manorame
sahasranaama tattulyam raama naama varaanane

shree raamachamdrah shritapaarijaatah samasta kalyaana gunaabhiraamah ।
seetaamukhaambhoruhaachamchareeko niramtaram mamgalamaatanotu ॥

shreekrrishhna stotram
mamdaaramoole madanaabhiraamam
bimbaadharaapoorita venunaadam ।
gogopa gopeejana madhyasamstham
gopam bhaje gokula poornachamdram ॥

garuda svaami stotram
kumkumaamkitavarnaaya kumdemdu dhavalaaya cha ।
vishhnu vaaha namastubhyam pakshhiraajaaya te namah ॥

dakshhinaamoorti stotram
gurave sarvalokaanaam bhishhaje bhavaroginaam ।
nidhaye sarva vidyaanaam shree dakshhinaamoortaye nama ॥

sarasvatee shlokah
sarasvatee namastubhyam varade kaamaroopinee ।
vidyaarambham karishhyaami siddhirbhavatu me sadaa ॥

yaa kumdemdu tushhaara haara dhavalaa, yaa shubhra vastraavrritaa ।
yaa veenaa varadamDa mamDita karaa, yaa shveta padmaasanaa ।
yaa brahmaachyuta shamkara prabhrritibhir-devaih sadaa poojitaa ।
saa maam paatu sarasvatee bhagavatee nishsheshhajaaDyaapahaa ।

lakshhmee shlokah
lakshhmeem kshheerasamudra raaja tanayaam shreeramga dhaameshvareem ।
daaseebhoota samasta deva vanitaam lokaika deepaamkuraam ।
shreemanmamdha kataakshha labdha vibhava brahmemdra gamgaadharaam ।
tvaam trailokyakutumbineem sarasijaam vamde mukumdapriyaam ॥

durgaa devee stotram
sarva svaroope sarveshe sarva shakti samanvite ।
bhayebhyastaahi no devi durgaadevi namostute ॥

tripurasumdaree stotram
omkaara pamjara shukeem upanishhadudyaana keli kalakamtheem ।
aagama vipina mayooreem aaryaam amtarvibhaavayedgaureem ॥

devee shlokah
sarva mamgala maamgalye shive sarvaartha saadhike ।
sharanye tryambake devi naaraayani namostute ॥

vemkateshvara shlokah
shriyah kaamtaaya kalyaananidhaye nidhaye.arthinaam ।
shree vemkata nivaasaaya shreenivaasaaya mamgalam ॥

dakshhinaamoorti shlokah
gurave sarvalokaanaam bhishhaje bhavaroginaam ।
nidhaye sarvavidyaanaam dakshhinaamoortaye namah ॥

bauddha praarthana
buddham sharanam gacChaami
dharmam sharanam gacChaami
samgham sharanam gacChaami

shaamti mamtram
asatomaa sadgamayaa ।
tamasomaa jyotirgamayaa ।
mrrityormaa amrritamgamayaa ।
om shaamtih shaamtih shaamtih

sarve bhavantu sukhinah sarve santu niraamayaah ।
sarve bhadraani pashyantu maa kashchidduhkha bhaagbhavet ॥
om shaamtih shaamtih shaamtih

om sarveshhaam svastirbhavatu,
sarveshhaam shaantirbhavatu ।
sarveshhaam poornam bhavatu,
sarveshhaam mamgalam bhavatu ।
om shaamtih shaamtih shaamtih

om saha naa”’vavatu । sa nau”’ bhunaktu । saha veerya”’m karavaavahai ।
tejasvinaavadhee”’tamastu maa vi”’dvishhaavahai””” ॥
om shaamtih shaamtih shaamti”’h ॥

svasti mamtraah
svasti prajaabhyah paripaalayamtaam
nyaayena maargena maheem maheeshaah ।
gobraahmanebhya-shshubhamastu nityam
lokaa-ssamastaa-ssukhino bhavamtu ॥

kaale varshhatu parjanyah prrithivee sasyashaalinee ।
deshoyam kshhobharahito braahmanaassamtu nirbhayaah ॥

visheshha mamtraah
pamchaakshharee mamtram – om namashshivaaya
ashhtaakshharee mamtram – om namo naaraayanaaya
dvaadashaakshharee mamtram – om namo bhagavate vaasudevaaya

********

Leave a Comment