[Shiva Mahimna Stotram] ᐈ Lyrics In English Pdf

Shiva Mahimna Stotram English Lyrics

atha shree shivamahimnastotram ॥

mahimnah paaram te paramavidushho yadyasadrrishee
stutirbrahmaadeenaamapi tadavasannaastvayi girah ।
athaa.avaacyah sarvah svamatiparinaamaavadhi grrinan
mamaapyeshha stotre hara nirapavaadah parikarah ॥ 1 ॥

ateetah pamthaanam tava ca mahimaa vaanmanasayoh
atadvyaavrrittyaa yam cakitamabhidhatte shrutirapi ।
sa kasya stotavyah katividhagunah kasya vishhayah
pade tvarvaaceene patati na manah kasya na vacah ॥ 2 ॥

madhuspheetaa vaacah paramamamrritam nirmitavatah
tava brahman^^ kim vaagapi suragurorvismayapadam ।
mama tvetaam vaaneem gunakathanapunyena bhavatah
punaameetyarthe.asmin puramathana buddhirvyavasitaa ॥ 3 ॥

tavaishvaryam yattajjagadudayarakshhaapralayakrrit
trayeevastu vyastam tisrushhu gunabhinnaasu tanushhu ।
abhavyaanaamasmin varada ramaneeyaamaramaneem
vihantum vyaakrosheem vidadhata ihaike jadadhiyah ॥ 4 ॥

kimeehah kimkaayah sa khalu kimupaayastribhuvanam
kimaadhaaro dhaataa srrijati kimupaadaana iti ca ।
atarkyaishvarye tvayyanavasara duhstho hatadhiyah
kutarko.ayam kaamshcit mukharayati mohaaya jagatah ॥ 5 ॥

ajanmaano lokaah kimavayavavanto.api jagataam
adhishhthaataaram kim bhavavidhiranaadrritya bhavati ।
aneesho vaa kuryaad bhuvanajanane kah parikaro
yato mandaastvaam pratyamaravara samsherata ime ॥ 6 ॥

trayee saankhyam yogah pashupatimatam vaishhnavamiti
prabhinne prasthaane paramidamadah pathyamiti ca ।
ruceenaam vaicitryaadrrijukutila naanaapathajushhaam
nrrinaameko gamyastvamasi payasaamarnava iva ॥ 7 ॥

mahokshhah khatvaangam parashurajinam bhasma phaninah
kapaalam ceteeyattava varada tantropakaranam ।
suraastaam taamrriddhim dadhati tu bhavadbhoopranihitaam
na hi svaatmaaraamam vishhayamrrigatrrishhnaa bhramayati ॥ 8 ॥

dhruvam kashcit sarvam sakalamaparastvadhruvamidam
paro dhrauvyaa.adhrauvye jagati gadati vyastavishhaye ।
samaste.apyetasmin puramathana tairvismita iva
stuvan^^ jihremi tvaam na khalu nanu dhrrishhtaa mukharataa ॥ 9 ॥

tavaishvaryam yatnaad yadupari virincirhariradhah
paricchetum yaataavanalamanalaskandhavapushhah ।
tato bhaktishraddhaa-bharaguru-grrinadbhyaam girisha yat
svayam tasthe taabhyaam tava kimanuvrrittirna phalati ॥ 10 ॥

ayatnaadaasaadya tribhuvanamavairavyatikaram
dashaasyo yadbaahoonabhrrita ranakandoo-paravashaan ।
shirahpadmashrenee-racitacaranaambhoruha-baleh
sthiraayaastvadbhaktestripurahara visphoorjitamidam ॥ 11 ॥

amushhya tvatsevaa-samadhigatasaaram bhujavanam
balaat kailaase.api tvadadhivasatau vikramayatah ।
alabhyaa paataale.apyalasacalitaamgushhthashirasi
pratishhthaa tvayyaaseed dhruvamupacito muhyati khalah ॥ 12 ॥

yadrriddhim sutraamno varada paramoccairapi sateem
adhashcakre baanah parijanavidheyatribhuvanah ।
na taccitram tasmin varivasitari tvaccaranayoh
na kasyaapyunnatyai bhavati shirasastvayyavanatih ॥ 13 ॥

akaanda-brahmaanda-kshhayacakita-devaasurakrripaa
vidheyasyaa.a.aseed^^ yastrinayana vishham samhrritavatah ।
sa kalmaashhah kanthe tava na kurute na shriyamaho
vikaaro.api shlaaghyo bhuvana-bhaya- bhanga- vyasaninah ॥ 14 ॥

asiddhaarthaa naiva kvacidapi sadevaasuranare
nivartante nityam jagati jayino yasya vishikhaah ।
sa pashyanneesha tvaamitarasurasaadhaaranamabhoot
smarah smartavyaatmaa na hi vashishhu pathyah paribhavah ॥ 15 ॥

mahee paadaaghaataad vrajati sahasaa samshayapadam
padam vishhnorbhraamyad bhuja-parigha-rugna-graha- ganam ।
muhurdyaurdausthyam yaatyanibhrrita-jataa-taadita-tataa
jagadrakshhaayai tvam natasi nanu vaamaiva vibhutaa ॥ 16 ॥

viyadvyaapee taaraa-gana-gunita-phenodgama-rucih
pravaaho vaaraam yah prrishhatalaghudrrishhtah shirasi te ।
jagaddveepaakaaram jaladhivalayam tena krritamiti
anenaivonneyam dhrritamahima divyam tava vapuh ॥ 17 ॥

rathah kshhonee yantaa shatadhrritiragendro dhanuratho
rathaange candraarkau ratha-carana-paanih shara iti ।
didhakshhoste ko.ayam tripuratrrinamaadambara-vidhih
vidheyaih kreedantyo na khalu paratantraah prabhudhiyah ॥ 18 ॥

hariste saahasram kamala balimaadhaaya padayoh
yadekone tasmin^^ nijamudaharannetrakamalam ।
gato bhaktyudrekah parinatimasau cakravapushhah
trayaanaam rakshhaayai tripurahara jaagarti jagataam ॥ 19 ॥

kratau supte jaagrat^^ tvamasi phalayoge kratumataam
kva karma pradhvastam phalati purushhaaraadhanamrrite ।
atastvaam samprekshhya kratushhu phaladaana-pratibhuvam
shrutau shraddhaam badhvaa drridhaparikarah karmasu janah ॥ 20 ॥

kriyaadakshho dakshhah kratupatiradheeshastanubhrritaam
rrishheenaamaartvijyam sharanada sadasyaah sura-ganaah ।
kratubhramshastvattah kratuphala-vidhaana-vyasaninah
dhruvam kartuh shraddhaa-vidhuramabhicaaraaya hi makhaah ॥ 21 ॥

prajaanaatham naatha prasabhamabhikam svaam duhitaram
gatam rohid^^ bhootaam riramayishhumrrishhyasya vapushhaa ।
dhanushhpaaneryaatam divamapi sapatraakrritamamum
trasantam te.adyaapi tyajati na mrrigavyaadharabhasah ॥ 22 ॥

svalaavanyaashamsaa dhrritadhanushhamahnaaya trrinavat
purah plushhtam drrishhtvaa puramathana pushhpaayudhamapi ।
yadi strainam devee yamanirata-dehaardha-ghatanaat
avaiti tvaamaddhaa bata varada mugdhaa yuvatayah ॥ 23 ॥

shmashaaneshhvaakreedaa smarahara pishaacaah sahacaraah
citaa-bhasmaalepah sragapi nrrikarotee-parikarah ।
amangalyam sheelam tava bhavatu naamaivamakhilam
tathaapi smartrreenaam varada paramam mangalamasi ॥ 24 ॥

manah pratyakcitte savidhamavidhaayaatta-marutah
prahrrishhyadromaanah pramada-salilotsangati-drrishah ।
yadaalokyaahlaadam hrada iva nimajyaamrritamaye
dadhatyantastattvam kimapi yaminastat kila bhavaan ॥ 25 ॥

tvamarkastvam somastvamasi pavanastvam hutavahah
tvamaapastvam vyoma tvamu dharaniraatmaa tvamiti ca ।
paricchinnaamevam tvayi parinataa bibhrati giram
na vidmastattattvam vayamiha tu yat tvam na bhavasi ॥ 26 ॥

trayeem tisro vrritteestribhuvanamatho treenapi suraan
akaaraadyairvarnaistribhirabhidadhat teernavikrriti ।
tureeyam te dhaama dhvanibhiravarundhaanamanubhih
samastam vyastam tvaam sharanada grrinaatyomiti padam ॥ 27 ॥

bhavah sharvo rudrah pashupatirathograh sahamahaan
tathaa bheemeshaanaaviti yadabhidhaanaashhtakamidam ।
amushhmin pratyekam pravicarati deva shrutirapi
priyaayaasmaidhaamne pranihita-namasyo.asmi bhavate ॥ 28 ॥

namo nedishhthaaya priyadava davishhthaaya ca namah
namah kshhodishhthaaya smarahara mahishhthaaya ca namah ।
namo varshhishhthaaya trinayana yavishhthaaya ca namah
namah sarvasmai te tadidamatisarvaaya ca namah ॥ 29 ॥

bahula-rajase vishvotpattau bhavaaya namo namah
prabala-tamase tat samhaare haraaya namo namah ।
jana-sukhakrrite sattvodriktau mrridaaya namo namah
pramahasi pade nistraigunye shivaaya namo namah ॥ 30 ॥

krrisha-parinati-cetah kleshavashyam kva cedam kva ca tava guna-seemollanghinee shashvadrriddhih ।
iti cakitamamandeekrritya maam bhaktiraadhaad varada caranayoste vaakya-pushhpopahaaram ॥ 31 ॥

asita-giri-samam syaat kajjalam sindhu-paatre sura-taruvara-shaakhaa lekhanee patramurvee ।
likhati yadi grriheetvaa shaaradaa sarvakaalam tadapi tava gunaanaameesha paaram na yaati ॥ 32 ॥

asura-sura-muneendrairarcitasyendu-mauleh grathita-gunamahimno nirgunasyeshvarasya ।
sakala-gana-varishhthah pushhpadantaabhidhaanah ruciramalaghuvrrittaih stotrametaccakaara ॥ 33 ॥

aharaharanavadyam dhoorjateh stotrametat pathati paramabhaktyaa shuddha-cittah pumaan yah ।
sa bhavati shivaloke rudratulyastathaa.atra pracuratara-dhanaayuh putravaan keertimaamshca ॥ 34 ॥

maheshaannaaparo devo mahimno naaparaa stutih ।
aghoraannaaparo mantro naasti tattvam guroh param ॥ 35 ॥

deekshhaa daanam tapasteertham jjhnaanam yaagaadikaah kriyaah ।
mahimnastava paathasya kalaam naarhanti shhodasheem ॥ 36 ॥

kusumadashana-naamaa sarva-gandharva-raajah
shashidharavara-maulerdevadevasya daasah ।
sa khalu nija-mahimno bhrashhta evaasya roshhaat
stavanamidamakaarshheed divya-divyam mahimnah ॥ 37 ॥

suragurumabhipoojya svarga-mokshhaika-hetum
pathati yadi manushhyah praanjalirnaanya-cetaah ।
vrajati shiva-sameepam kinnaraih stooyamaanah
stavanamidamamogham pushhpadantapraneetam ॥ 38 ॥

aasamaaptamidam stotram punyam gandharva-bhaashhitam ।
anaupamyam manohaari sarvameeshvaravarnanam ॥ 39 ॥

ityeshhaa vaanmayee poojaa shreemacchankara-paadayoh ।
arpitaa tena deveshah preeyataam me sadaashivah ॥ 40 ॥

tava tattvam na jaanaami keedrrisho.asi maheshvara ।
yaadrrisho.asi mahaadeva taadrrishaaya namo namah ॥ 41 ॥

ekakaalam dvikaalam vaa trikaalam yah pathennarah ।
sarvapaapa-vinirmuktah shiva loke maheeyate ॥ 42 ॥

shree pushhpadanta-mukha-pankaja-nirgatena
stotrena kilbishha-harena hara-priyena ।
kanthasthitena pathitena samaahitena
supreenito bhavati bhootapatirmaheshah ॥ 43 ॥

॥ iti shree pushhpadanta viracitam shivamahimnah stotram samaaptam ॥

********

Leave a Comment