[श्री राम मङ्गलाशसनम्] ᐈ Sri Rama Mangalasasanam Lyrics In Hindi/Sanskrit Pdf

Sri Rama Mangalasasanam Stotram Lyrics in Hindi/Sanskrit

मङ्गलं कौसलेन्द्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलं ॥ 1 ॥

वेदवेदान्त वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलं ॥ 2 ॥

विश्वामित्रान्तरङ्गाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलं ॥ 3 ॥

पितृभक्ताय सततं भातृभिः सह सीतया ।
नन्दिताखिल लोकाय रामभद्राय मङ्गलं ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलं ॥ 5 ॥

सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलं ॥ 6 ॥

दण्डकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मङ्गलं ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलं ॥ 8 ॥

हनुन्त्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मङ्गलं ॥ 9 ॥

श्रीमते रघुवीराय सेतूल्लङ्घित सिन्धवे ।
जितराक्षस राजाय रणधीराय मङ्गलं ॥ 10 ॥

विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मङ्गलं ॥ 11 ॥

आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलं ॥ 12 ॥

भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मङ्गलं ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मङ्गलं ॥ 14 ॥

मङ्गलाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलं ॥ 15 ॥

रम्यजा मातृ मुनिना मङ्गलाशासनं कृतं ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥

********

Leave a Comment