[Yagnopaveetha Dharana] ᐈ Mantra Lyrics In English Pdf

Yagnopaveetha Dharana Mantra In English Lyrics

“gaayantam traayate iti gaayatree”

om bhoorbhuvassuva”’h ॥
tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi ।
dhiyo yo na”’h prachodayaa”””t ॥

1। shareera shuddhi

shlo॥ apavitrah pavitro vaa sarvaavasthaa”””m gato.apivaa ।
yah smaret pumdareekaakshham sa baahyaabhyamtarashshuchih ॥

2। aachamanam
om aachamya । om keshavaaya svaahaa । om naaraayanaaya svaahaa । om maadhavaaya svaahaa । om govimdaaya namah । om vishhnave namah । om madhusoodanaaya namah । om trivikramaaya namah । om vaamanaaya namah । om shreedharaaya namah । om hrrishheekeshaaya namah । om padmanaabhaaya namah । om daamodaraaya namah । om samkarshhanaaya namah । om vaasudevaaya namah । om pradyumnaaya namah । om aniruddhaaya namah । om purushhottamaaya namah । om adhokshhajaaya namah । om naarasimhaaya namah । om achyutaaya namah । om janaardhanaaya namah । om upemdraaya namah । om haraye namah । om shreekrrishhnaaya namah । om shreekrrishhna parabrahmane namo namah ।

3। bhootochchaatana
uttishhthamtu । bhoota pishaachaah । ye te bhoomibhaarakaah ।
ye teshhaamavirodhena । brahmakarma samaarabhe । om bhoorbhuvassuvah ।

4। praanaayaamam
om bhooh । om bhuvah । ogm suvah । om mahah । om janah । om tapah । ogm satyam ।
om tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi ।
dhiyo yo na”’h prachodayaa”””t ॥
omaapo jyotee raso.amrritam brahma bhoo-rbhuva-ssuvarom ॥ (tai. ara. 10-27)

5। samkalpam
mamopaatta, duritakshhayadvaaraa, shree parameshvara preetyartham, shubhe, shobhanemuhoorte, mahaavishhnoraajjhnayaa, pravartamaanasya adyabrahmanah dviteeyaparaarthe, shvetavaraahakalpe, vaivashvatamanvamtare, kaliyuge, prathamapaade, jambhoodveepe, bharatavarshhe, bharatakhamde, asmin vartamaana vyaavahaarika chaamdramaanena ——- samvatsare —— ayane ——- rritau ——- maase ——- pakshhe ——- tidhau —— vaasare ——– shubhanakshhatre (bhaarata deshah – jamboo dveepe, bharata varshhe, bharata khamde, meroh dakshhina/uttara digbhaage; amerikaa – kraumcha dveepe, ramanaka varshhe, aimdrika khamde, sapta samudraamtare, kapilaaranye) shubhayoge shubhakarana evamguna visheshhana vishishhthaayaam shubhatithau shreemaan ——– gotrasya ——- naamadheyasya (vivaahitaanaam – dharmapatnee sametasya) shreematah gotrasya mamopaattaduritakshhayadvaaraa shreeparamesvara preetyardham mama sakala shrautasmaarta nityakarmaanushhthaana yogyataaphalasidhyardham nootana yajjhnopaveetadhaaranam karishhye ।

6। yajjhnopaveeta dhaarana

yajjhnopaveeta praana pratishhthaapanam karishhye।

shlo॥ om asuneete punarasmaasu chakshhuh punahpraanamiha no dhehi bhogam ।
jyokpashyema sooryamuchcharam tamanumate mrridayaa nah ssvasti ॥ rri.ve. – 10.59.6
amrritam vai praanaa amrritamaapah praanaaneva yathaasthaanamupahvayate ।

7। yajjhnopaveeta mamtram

shlo॥ yajjhnopaveete tasya mamtrasya parameshhti parabrahmarshhih ।
paramaatma devataa, devee gaayatreechchamdah ।
yajjhnopaveeta dhaarane viniyogah ॥

8। yajjhnopaveeta dhaarana mamtram

shlo॥ yajjhnopaveetam paramam pavitram prajaapateryatsahajam purastaat ।
aayushhyamagryam pratimumcha shubhram yajjhnopaveetam balamastu tejah ॥

9। jeerna yajjhnopaveeta visarjana

shlo॥ upaveetam chinnatamtum jeernam kashmaladooshhitam
visrrijaami yasho brahmavarcho deerghaayurastu me ॥
om shaamti shaamti shaamtih

chatussaagara paryamtam go braahmanebhyah shubham bhavatu ।
———- pravaraanvita ——— gotrotpanna ——— sharma ——— aham bho abhivaadaye ।

samarpana

yasya smrrityaa cha naamoktyaa tapassamdhyaa kriyaadishhu
nyoonam sampoornataam yaati sadyo vamde tamachyutam ।
mamtraheenam kriyaaheenam bhaktiheenam ramaapate
yatkrritam tu mayaa deva paripoornam tadastu me ॥

anena yajjhnopaveeta dhaaranena, shree lakshhmeenaaraayana preranaaya, shree lakshhmeenaaraayana preeyamtaam varado bhavatu ।
shree krrishhnaarpanamastu ॥

kaayena vaachaa manasemdriyairvaa buddhyaa‌உtmanaa vaa prakrrite ssvabhaavaat ।
karomi yadyatsakalam parasmai shreemannaaraayanaayeti samarpayaami ॥

********

Leave a Comment