Durga Suktam Stotram Lyrics In English
om ॥ jaatave”’dase sunavaama soma”’ maraateeyato nida”’haati veda”’H ।
sa na”’H par-shhadati”’ durgaani vishvaa”’ naaveva simdhu”’m duritaa.atyagniH ॥
taamagniva”’rnaam tapa”’saa jvalamteem vai”’rochaneem ka”’rmaphaleshhu jushhtaa”””m ।
durgaam deveegm shara”’namaham prapa”’dye sutara”’si tarase”’ nama”’H ॥
agne tvam paa”’rayaa navyo”’ asmaamth-svastibhirati”’ durgaani vishvaa””” ।
pooshcha”’ pRRithvee ba”’hulaa na”’ urvee bhavaa”’ tokaaya tana”’yaaya shamyoH ॥
vishvaa”’ni no durgahaa”’ jaatavedaH simdhunna naavaa du”’ritaa.ati”’par-shhi ।
agne”’ atrivanmana”’saa gRRinaano”””.asmaaka”’m bodhyavitaa tanoonaa”””m ॥
pRRitanaa jitagm saha”’maanamugramagnigm hu”’vema paramaath-sadhasthaa”””t ।
sa na”’H par-shhadati”’ durgaani vishvaa kshhaama”’ddevo ati”’ duritaa.atyagniH ॥
pratnoshhi”’ kameeDyo”’ adhvareshhu”’ sanaaccha hotaa navya”’shcha satsi”’ ।
svaamchaa”””.agne tanuva”’m pipraya”’svaasmabhya”’m cha saubha”’gamaaya”’jasva ॥
gobhirjushhta”’mayujo nishhi”’ktam tave”””mdra vishhnoranusamcha”’rema ।
naaka”’sya pRRishhthamabhi samvasaa”’no vaishhna”’veem loka iha maa”’dayamtaam ॥
om kaatyaayanaaya”’ vidmahe”’ kanyakumaari”’ dheemahi । tanno”’ durgiH prachodayaa”””t ॥
om shaamtiH shaamtiH shaamti”’H ॥
********
Also Read:
- [Argala Stotram]
- [Soundarya Lahari Stotram]
- [Durga Suktam]
- [Durga Ashtottara Shatanamavali]
- [Sri Devi Khadgamala Stotram]
- [Lalita Sahasranamam]