[Soundarya Lahari] ᐈ Stotram Lyrics In English With PDF

Soundarya Lahari Stotram Lyrics In English

Prathama bhaagah – aananda lahari

bhumauskhalita paadaanaam bhoomirevaa valambanam ।
tvayee jaataa paraadhaanaam tvameva sharanam shive ॥

shivah shaktyaa yukto yadi bhavati shaktah prabhavitum
na chedevam devo na khalu kushalah spanditumapi।
atastvaam aaraadhyaam hari-hara-virinchaadibhi rapi
pranantum stotum vaa katha-makrta punyah prabhavati॥ 1 ॥

taneeyaamsum paamsum tava charana pankeruha-bhavam
virimchih samchinvan virachayati lokaa-navikalam ।
vahatyenam shaurih kathamapi sahasrena shirasaam
harah samkshhud-yainam bhajati bhasitoddhoola navidhim॥ 2 ॥

avidyaanaa-manta-stimira-mihira dveepanagaree
jaDaanaam chaitanya-stabaka makaranda shrutijharee ।
daridraanaam chintaamani gunanikaa janmajaladhau
nimagnaanaam damshhtraa muraripu varaahasya bhavati॥ 3 ॥

tvadanyah paanibhayaa-mabhayavarado daivataganah
tvamekaa naivaasi prakatita-varabheetyabhinayaa ।
bhayaat traatum daatum phalamapi cha vaamchaasamadhikam
sharanye lokaanaam tava hi charanaaveva nipunau ॥ 4 ॥

haristvaamaaradhya pranata-jana-saubhaagya-jananeem
puraa naaree bhootvaa puraripumapi kshhobha manayat ।
smaro.api tvaam natvaa ratinayana-lehyena vapushhaa
muneenaamapyantah prabhavati hi mohaaya mahataam ॥ 5 ॥

dhanuh paushhpam maurvee madhukaramayee pancha vishikhaah
vasantah saamanto malayamaru-daayodhana-rathah ।
tathaapyekah sarvam himagirisute kaamapi krripaam
apaamgaatte labdhvaa jagadida-manango vijayate ॥ 6 ॥

kvanatkaanchee-daamaa kari kalabha kumbha-stananataa
parikshheenaa madhye parinata sharachchandra-vadanaa ।
dhanurbaanaan paasham srrinimapi dadhaanaa karatalaih
purastaa daastaam nah puramathitu raaho-purushhikaa ॥ 7 ॥

sudhaasindhormadhye suravita-pivaatee-parivrrite
manidveepe neepo-pavanavati chintaamani grrihe ।
shivakaare manche paramashiva-paryanka nilayaam
bhajanti tvaam dhanyaah katichana chidaananda-lahareem ॥ 8 ॥

maheem moolaadhaare kamapi manipoore hutavaham
sthitam svadhishhtaane hrridi maruta-maakaasha-mupari ।
mano.api bhroomadhye sakalamapi bhitvaa kulapatham
sahasraare padme sa harahasi patyaa viharase ॥ 9 ॥

sudhaadhaaraasaarai-shcharanayugalaanta-rvigalitaih
prapamcham sincantee punarapi rasaamnaaya-mahasah।
avaapya svaam bhoomim bhujaganibha-madhyushhtha-valayam
sva maatmaanam krritvaa svapishhi kulakunDe kuharini ॥ 10 ॥

chaturbhih shreekanthaih shivayuvatibhih panchabhirapi
prabhinnaabhih shambhornavabhirapi moolaprakrritibhih ।
chatushchatvaarimshad-vasudala-kalaashch-trivalaya-
trirekhabhih saardham tava sharanakonaah parinataah ॥ 11 ॥

tvadeeyam saundaryam tuhinagirikanye tulayitum
kaveendraah kalpante kathamapi virinchi-prabhrritayah ।
yadaalokautsukyaa-damaralalanaa yaanti manasaa
tapobhirdushhpraapaamapi girisha-saayujya-padaveem ॥ 12 ॥

naram varshheeyaamsam nayanavirasam narmasu jaDam
tavaapaamgaaloke patita-manudhaavanti shatashah ।
galadveneebandhaah kuchakalasha-vistrista-sichayaa
hataat trutyatkaanyo vigalita-dukoolaa yuvatayah ॥ 13 ॥

kshhitau shhatpanchaashad-dvisamadhika-panchaasha-dudake
hutashe dvaashhashhti-shchaturadhika-panchaasha-danile ।
divi dvih shhat trimshan manasi cha chatuhshhashhtiriti ye
mayookhaa-steshhaa-mapyupari tava paadaambuja-yugam ॥ 14 ॥

sharajjyotsnaa shuddhaam shashiyuta-jataajoota-makutaam
vara-traasa-traana-sphatikaghutikaa-pustaka-karaam ।
sakrrinna tvaa natvaa kathamiva sataam sannidadhate
madhu-kshheera-draakshhaa-madhurima-dhureenaah phanitayah ॥ 15 ॥

kaveendraanaam chetah kamalavana-baalaatapa-ruchim
bhajante ye santah katichidarunaameva bhavateem ।
virinchi-preyasyaa-starunatara-shrringaara laharee-
gabheeraabhi-rvaagbhih rvidadhati sataam ranjanamamee ॥ 16 ॥

savitreebhi-rvaachaam chashi-mani shilaa-bhanga ruchibhi-
rvashinyadyaabhi-stvaam saha janani samchintayati yah ।
sa kartaa kaavyaanaam bhavati mahataam bhangiruchibhi-
rvachobhi-rvaagdevee-vadana-kamalaamoda madhuraih ॥ 17 ॥

tanuchchaayaabhiste taruna-tarani-shreesaranibhi-
rdivam sarvaa-murvee-marunimani magnaam smarati yah ।
bhavantyasya trasya-dvanaharina-shaaleena-nayanaah
sahorvashyaa vashyaah kati kati na geervaana-ganikaah ॥ 18 ॥

mukham bindum krritvaa kuchayugamadha-stasya tadadho
haraardham dhyaayedyo haramahishhi te manmathakalaam ।
sa sadyah samkshhobham nayati vanitaa ityatilaghu
trilokeemapyaashu bhramayati raveendu-stanayugaam ॥ 19 ॥

kirantee-mangebhyah kirana-nikurumbamrritarasam
hrridi tvaa maadhatte himakarashilaa-moortimiva yah ।
sa sarpaanaam darpam shamayati shakuntadhipa iva
jvaraplushhtaan drrishhtyaa sukhayati sudhaadhaarasirayaa ॥ 20 ॥

tatillekhaa-tanveem tapana shashi vaishvaanara mayeem
nishhnnaam shhannaamapyupari kamalaanaam tava kalaam ।
mahaapadmaatavyaam mrridita-malamaayena manasaa
mahaantah pashyanto dadhati paramaahlaada-lahareem ॥ 21 ॥

bhavaani tvam daase mayi vitara drrishhtim sakarunaam
iti stotum vaanchan kathayati bhavaani tvamiti yah ।
tadaiva tvam tasmai dishasi nijasaayujya-padaveem
mukunda-bramhendra sphuta makuta neeraajitapadaam ॥ 22 ॥

tvayaa hrritvaa vaamam vapu-raparitrriptena manasaa
shareeraardham shambho-raparamapi shanke hrritamabhoot ।
yadetat tvadroopam sakalamarunaabham trinayanam
kuchaabhyaamaanamram kutila-shashichooDaala-makutam ॥ 23 ॥

jagatsoote dhaataa hariravati rudrah kshhapayate
tiraskurva-nnetat svamapi vapu-reesha-stirayati ।
sadaa poorvah sarvam tadida manugrrihnaati cha shiva-
stavaajjhnaa malambya kshhanachalitayo rbhroolatikayoh ॥ 24 ॥

trayaanaam devaanaam triguna-janitaanaam tava shive
bhavet poojaa poojaa tava charanayo-ryaa virachitaa ।
tathaa hi tvatpaadodvahana-manipeethasya nikate
sthitaa hyete-shashvanmukulita karottamsa-makutaah ॥ 25 ॥

virinchih panchatvam vrajati hariraapnoti viratim
vinaasham keenaasho bhajati dhanado yaati nidhanam ।
vitandree maahendree-vitatirapi sammeelita-drrishaa
mahaasamhaare.asmin viharati sati tvatpati rasau ॥ 26 ॥

japo jalpah shilpam sakalamapi mudraavirachanaa
gatih praadakshhinya-kramana-mashanaadyaa huti-vidhih ।
pranaamah samveshah sukhamakhila-maatmaarpana-drrishaa
saparyaa paryaaya-stava bhavatu yanme vilasitam ॥ 27 ॥

sudhaamapyaasvaadya prati-bhaya-jaramrrityu-harineem
vipadyante vishve vidhi-shatamakhaadyaa divishhadah ।
karaalam yat kshhvelam kabalitavatah kaalakalanaa
na shambhostanmoolam tava janani taatanka mahimaa ॥ 28 ॥

kireetam vairincham parihara purah kaitabhabhidah
kathore kotheere skalasi jahi jambhaari-makutam ।
pranamreshhveteshhu prasabha-mupayaatasya bhavanam
bhavasyabhyutthaane tava parijanokti-rvijayate ॥ 29 ॥

svadehodbhootaabhi-rghrrinibhi-ranimaadyaabhi-rabhito
nishhevye nitye tvaa mahamiti sadaa bhaavayati yah ।
kimaashcharyam tasya trinayana-samrriddhim trrinayato
mahaasamvartaagni-rvirachayati neeraajanavidhim ॥ 30 ॥

chatuh-shhashhtayaa tantraih sakala matisandhaaya bhuvanam
sthitastattta-siddhi prasava paratantraih pashupatih ।
punastva-nnirbandhaa dakhila-purushhaarthaika ghatanaa-
svatantram te tantram kshhititala mavaateetara-didam ॥ 31 ॥

shivah shaktih kaamah kshhiti-ratha ravih sheetakiranah
smaro hamsah shakra-stadanu cha paraa-maara-harayah ।
amee hrrillekhaabhi-stisrribhi-ravasaaneshhu ghatitaa
bhajante varnaaste tava janani naamaavayavataam ॥ 32 ॥

smaram yonim lakshhmeem tritaya-mida-maadau tava mano
rnidhaayaike nitye niravadhi-mahaabhoga-rasikaah ।
bhajanti tvaam chintaamani-gunanibaddhaakshha-valayaah
shivaagnau juhvantah surabhighrrita-dhaaraahuti-shatai ॥ 33 ॥

shareeram tvam shambhoh shashi-mihira-vakshhoruha-yugam
tavaatmaanam manye bhagavati navaatmaana-managham ।
atah sheshhah sheshheetyaya-mubhaya-saadhaaranatayaa
sthitah sambandho vaam samarasa-paraananda-parayoh ॥ 34 ॥

manastvam vyoma tvam marudasi marutsaarathi-rasi
tvamaapa-stvam bhoomi-stvayi parinataayaam na hi param ।
tvameva svaatmaanam parinmayitum vishva vapushhaa
chidaanandaakaaram shivayuvati bhaavena bibhrrishhe ॥ 35 ॥

tavaajjhnachakrastham tapana-shashi koti-dyutidharam
param shambhu vande parimilita-paarshvam parachitaa ।
yamaaraadhyan bhaktyaa ravi shashi shucheenaa-mavishhaye
niraaloke .aloke nivasati hi bhaaloka-bhuvane ॥ 36 ॥

vishuddhau te shuddhasphatika vishadam vyoma-janakam
shivam seve deveemapi shivasamaana-vyavasitaam ।
yayoh kaantyaa yaantyaah shashikiran-saaroopyasarane
vidhootaanta-rdhvaantaa vilasati chakoreeva jagatee ॥ 37 ॥

samunmeelat samvitkamala-makarandaika-rasikam
bhaje hamsadvandvam kimapi mahataam maanasacharam ।
yadaalaapaa-dashhtaadasha-gunita-vidyaaparinatih
yadaadatte doshhaad guna-makhila-madbhyah paya iva ॥ 38 ॥

tava svaadhishhthaane hutavaha-madhishhthaaya niratam
tameeDe samvartam janani mahateem taam cha samayaam ।
yadaaloke lokaan dahati mahasi krodha-kalite
dayaardraa yaa drrishhtih shishira-mupachaaram rachayati ॥ 39 ॥

tatitvantam shaktyaa timira-paripanthi-sphuranayaa
sphura-nnaa naratnaabharana-parinaddhendra-dhanushham ।
tava shyaamam megham kamapi manipooraika-sharanam
nishheve varshhantam-haramihira-taptam tribhuvanam ॥ 40 ॥

tavaadhaare moole saha samayayaa laasyaparayaa
navaatmaana manye navarasa-mahaataanDava-natam ।
ubhaabhyaa metaabhyaa-mudaya-vidhi muddishya dayayaa
sanaathaabhyaam jajjhne janaka jananeemat jagadidam ॥ 41 ॥

dviteeya bhaagah – saundarya laharee

gatai-rmaanikyatvam gaganamanibhih saandraghatitam
kireetam te haimam himagirisute keertayati yah ॥
sa neeDeyachchaayaa-chchurana-shabalam chandra-shakalam
dhanuh shaunaaseeram kimiti na nibadhnaati dhishhanaam ॥ 42 ॥

dhunotu dhvaantam na-stulita-dalitendeevara-vanam
ghanasnigdha-shlakshhnam chikura nikurumbam tava shive ।
yadeeyam saurabhyam sahaja-mupalabdhum sumanaso
vasantyasmin-manye valamathana vaatee-vitapinaam ॥ 43 ॥

tanotu kshhemam na-stava vadanasaundaryalaharee
pareevaahasrotah-saraniriva seemantasaranih।
vahantee- sindooram prabalakabaree-bhaara-timira
dvishhaam brrindai-rbandeekrritamiva naveenaarka kiranam ॥ 44 ॥

araalai svaabhaavyaa-dalikalabha-sashreebhi ralakaih
pareetam te vaktram parihasati pankeruharuchim ।
darasmere yasmin dashanaruchi kinjalka-ruchire
sugandhau maadyanti smaradahana chakshhu-rmadhulihah ॥ 45 ॥

lalaatam laavanya dyuti vimala-maabhaati tava yat
dviteeyam tanmanye makutaghatitam chandrashakalam ।
viparyaasa-nyaasaa dubhayamapi sambhooya cha mithah
sudhaalepasyootih parinamati raakaa-himakarah ॥ 46 ॥

bhruvau bhugne kimchidbhuvana-bhaya-bhangavyasanini
tvadeeye netraabhyaam madhukara-ruchibhyaam dhrritagunam ।
dhanu rmanye savyetarakara grriheetam ratipateh
prakoshhte mushhtau cha sthagayate nigooDhaantara-mume ॥ 47 ॥

ahah soote savya tava nayana-markaatmakatayaa
triyaamaam vaamam te srrijati rajaneenaayakatayaa ।
trriteeyaa te drrishhti-rdaradalita-hemaambuja-ruchih
samaadhatte sandhyaam divasar-nishayo-rantarachareem ॥ 48 ॥

vishaalaa kalyaanee sphutaruchi-rayodhyaa kuvalayaih
krripaadhaaraadhaaraa kimapi madhuraa.a.abhogavatikaa ।
avantee drrishhtiste bahunagara-vistaara-vijayaa
dhruvam tattannaama-vyavaharana-yogyaavijayate ॥ 49 ॥

kaveenaam sandarbha-stabaka-makarandaika-rasikam
kataakshha-vyaakshhepa-bhramarakalabhau karnayugalam ।
amunchntau drrishhtvaa tava navarasaasvaada-taralau
asooyaa-samsargaa-dalikanayanam kinchidarunam ॥ 50 ॥

shive shrringaaraardraa taditarajane kutsanaparaa
saroshhaa gangaayaam girishacharite vismayavatee ।
haraahibhyo bheetaa sarasiruha saubhaagya-jananee
sakheeshhu smeraa te mayi janani drrishhtih sakarunaa ॥ 51 ॥

gate karnaabhyarnam garuta iva pakshhmaani dadhatee
puraam bhettu-shchittaprashama-rasa-vidraavana phale ।
ime netre gotraadharapati-kulottamsa-kalike
tavaakarnaakrrishhta smarashara-vilaasam kalayatah॥ 52 ॥

vibhakta-traivarnyam vyatikarita-leelaanjanatayaa
vibhaati tvannetra tritaya mida-meeshaanadayite ।
punah srashhtum devaan druhina hari-rudraanuparataan
rajah satvam bhibhrat-tama iti gunaanaam trayamiva ॥ 53 ॥

pavitreekartum nah pashupati-paraadheena-hrridaye
dayaamitrai rnetrai-raruna-dhavala-shyaama ruchibhih ।
nadah shono gangaa tapanatanayeti dhruvamayam
trayaanaam teerthaanaa-mupanayasi sambheda-managham ॥ 54 ॥

nimeshhonmeshhaabhyaam pralayamudayam yaati jagati
tavetyaahuh santo dharanidhara-raajanyatanaye ।
tvadunmeshhaajjaatam jagadida-masheshham pralayatah
paretraatum shamnke parihrrita-nimeshhaa-stava drrishah ॥ 55 ॥

tavaaparne karne japanayana paishunya chakitaa
nileeyante toye niyata manimeshhaah shapharikaah ।
iyam cha shree-rbaddhachchada puta kavaatam kuvalayam
jahaati pratyooshhe nishi cha vighatayya pravishati॥ 56 ॥

drrishaa draagheeyasyaa daradalita neelotpala ruchaa
daveeyaamsam deenam snapaa krripayaa maamapi shive ।
anenaayam dhanyo bhavati na cha te haaniriyataa
vane vaa harmye vaa samakara nipaato himakarah ॥ 57 ॥

araalam te paaleeyugala-magaraajanyatanaye
na keshhaa-maadhatte kusumashara kodanDa-kutukam ।
tirashcheeno yatra shravanapatha-mullnyya vilasan
apaamga vyaasamgo dishati sharasandhaana dhishhanaam ॥ 58 ॥

sphuradganDaabhoga-pratiphalita taatnka yugalam
chatushchakram manye tava mukhamidam manmatharatham ।
yamaaruhya druhya tyavaniratha markenducharanam
mahaaveero maarah pramathapataye sajjitavate ॥ 59 ॥

sarasvatyaah sooktee-ramrritalaharee kaushalahareeh
pibnatyaah sharvaani shravana-chulukaabhyaa-maviralam ।
chamatkaarah-shlaaghaachalita-shirasah kunDalagano
jhanatkaraistaaraih prativachana-maachashhta iva te ॥ 60 ॥

asau naasaavamsha-stuhinagirivansha-dhvajapati
tvadeeyo nedeeyah phalatu phala-masmaakamuchitam ।
vahatyantarmuktaah shishirakara-nishvaasa-galitam
samrriddhyaa yattaasaam bahirapi cha muktaamanidharah ॥ 61 ॥

prakrrityaa.a.araktaayaa-stava sudati dandachchadarucheh
pravakshhye sadrrishyam janayatu phalam vidrumalataa ।
na bimbam tadbimba-pratiphalana-raagaa-darunitam
tulaamadhyaaroDhum kathamiva vilajjeta kalayaa ॥ 62 ॥

smitajyotsnaajaalam tava vadanachandrasya pibataam
chakoraanaa-maasee-datirasatayaa chanchu-jaDimaa ।
ataste sheetaamsho-ramrritalaharee maamlaruchayah
pibantee svachchandam nishi nishi bhrrisham kaanji kadhiyaa ॥ 63 ॥

avishraantam patyurgunagana kathaamreDanajapaa
japaapushhpachchaayaa tava janani jihvaa jayati saa ।
yadagraaseenaayaah sphatikadrrishha-dachchachchavimayi
sarasvatyaa moortih parinamati maanikyavapushhaa ॥ 64 ॥

rane jitvaa daityaa napahrrita-shirastraih kavachibhih
nivrrittai-shchanDaamsha-tripurahara-nirmaalya-vimukhaih ।
vishaakhendropendraih shashivishada-karpoorashakalaa
vileeyante maatastava vadanataamboola-kabalaah ॥ 65 ॥

vipanchyaa gaayantee vividha-mapadaanam pashupate-
stvayaarabdhe vaktum chalitashirasaa saadhuvachane ।
tadeeyai-rmaadhuryai-rapalapita-tantreekalaravaam
nijaam veenaam vaaneem nichulayati cholena nibhrritam ॥ 66 ॥

karagrena sprrishhtam tuhinagirinaa vatsalatayaa
girisheno-dastam muhuradharapaanaakulatayaa ।
karagraahyam shambhormukhamukuravrrintam girisute
kathamkaram brooma-stava chubukamopamyarahitam ॥ 67 ॥

bhujaashleshhaannityam puradamayituh kantakavatee
tava greevaa dhatte mukhakamalanaala-shriyamiyam ।
svatah shvetaa kaalaa garu bahula-jambaalamalinaa
mrrinaaleelaalityam vahati yadadho haaralatikaa ॥ 68 ॥

gale rekhaastisro gati gamaka geetaika nipune
vivaaha-vyaanaddha-pragunaguna-samkhyaa pratibhuvah ।
viraajante naanaavidha-madhura-raagaakara-bhuvaam
trayaanaam graamaanaam sthiti-niyama-seemaana iva te ॥ 69 ॥

mrrinaalee-mrridveenaam tava bhujalataanaam chatasrrinaam
chaturbhih saundaryam sarasijabhavah stauti vadanaih ।
nakhebhyah santrasyan prathama-mathanaa dandhakaripoh
chaturnaam sheershhaanaam sama-mabhayahastaarpana-dhiyaa ॥ 70 ॥

nakhaanaa-mudyotai-rnavanalinaraagam vihasataam
karaanaam te kaantim kathaya kathayaamah kathamume ।
kayaachidvaa saamyam bhajatu kalayaa hanta kamalam
yadi kreeDallakshhmee-charanatala-laakshhaarasa-chanam ॥ 71 ॥

samam devi skanda dvipivadana peetam stanayugam
tavedam nah khedam haratu satatam prasnuta-mukham ।
yadaalokyaashankaakulita hrridayo haasajanakah
svakumbhau herambah parimrrishati hastena jhaDiti ॥ 72 ॥

amoo te vakshhojaa-vamrritarasa-maanikya kutupau
na sandehaspando nagapati pataake manasi nah ।
pibantau tau yasmaa davidita vadhoosanga rasikau
kumaaraavadyaapi dviradavadana-kraunchdalanau ॥ 73 ॥

vahatyamba stmberama-danuja-kumbhaprakrritibhih
samaarabdhaam muktaamanibhiramalaam haaralatikaam ।
kuchaabhogo bimbaadhara-ruchibhi-rantah shabalitaam
prataapa-vyaamishraam puradamayituh keertimiva te ॥ 74 ॥

tava stanyam manye dharanidharakanye hrridayatah
payah paaraavaarah parivahati saarasvatamiva ।
dayaavatyaa dattam draviDashishu-raasvaadya tava yat
kaveenaam prauDhaanaa majani kamaneeyah kavayitaa ॥ 75 ॥

harakrodha-jvaalaavalibhi-ravaleeDhena vapushhaa
gabheere te naabheesarasi krritasano manasijah ।
samuttasthau tasmaa-dachalatanaye dhoomalatikaa
janastaam jaaneete tava janani romaavaliriti ॥ 76 ॥

yadetatkaalindee-tanutara-tarangaakrriti shive
krrishe madhye kinchijjanani tava yadbhaati sudhiyaam ।
vimardaa-danyonyam kuchakalashayo-rantaragatam
tanoobhootam vyoma pravishadiva naabhim kuharineem ॥ 77 ॥

sthiro gangaa vartah stanamukula-romaavali-lataa
kalaavaalam kunDam kusumashara tejo-hutabhujah ।
rate-rleelaagaaram kimapi tava naabhirgirisute
biladvaaram siddhe-rgirishanayanaanaam vijayate ॥ 78 ॥

nisarga-kshheenasya stanatata-bharena klamajushho
namanmoorte rnaareetilaka shanakai-strutyata iva ।
chiram te madhyasya trutita tatinee-teera-tarunaa
samaavasthaa-sthemno bhavatu kushalam shailatanaye ॥ 79 ॥

kuchau sadyah svidya-ttataghatita-koorpaasabhidurau
kashhantau-daurmoole kanakakalashaabhau kalayataa ।
tava traatum bhangaadalamiti valagnam tanubhuvaa
tridhaa naddhm devee trivali lavaleevallibhiriva ॥ 80 ॥

gurutvam vistaaram kshhitidharapatih paarvati nijaat
nitambaa-daachchidya tvayi harana roopena nidadhe ।
ataste visteerno gururayamasheshhaam vasumateem
nitamba-praagbhaarah sthagayati saghutvam nayati cha ॥ 81 ॥

kareendraanaam shunDaan-kanakakadalee-kaanDapataleem
ubhaabhyaamoorubhyaa-mubhayamapi nirjitya bhavati ।
suvrrittaabhyaam patyuh pranatikathinaabhyaam girisute
vidhijjhne jaanubhyaam vibudha karikumbha dvayamasi ॥ 82 ॥

paraajetum rudram dvigunasharagarbhau girisute
nishhangau janghe te vishhamavishikho baaDha-makrrita ।
yadagre drrisyante dashasharaphalaah paadayugalee
nakhaagrachchanmaanah sura mukuta-shaanaika-nishitaah ॥ 83 ॥

shruteenaam moordhaano dadhati tava yau shekharatayaa
mamaapyetau maatah sherasi dayayaa dehi charanau ।
yaya^^oh paadyam paathah pashupati jataajoota tatinee
yayo-rlaakshhaa-lakshhmee-raruna harichooDaamani ruchih ॥ 84 ॥

namo vaakam broomo nayana-ramaneeyaaya padayoh
tavaasmai dvandvaaya sphuta-ruchi rasaalaktakavate ।
asooyatyatyantam yadabhihananaaya sprrihayate
pashoonaa-meeshaanah pramadavana-kankelitarave ॥ 85 ॥

mrrishhaa krritvaa gotraskhalana-matha vailakshhyanamitam
lalaate bhartaaram charanakamale taaDayati te ।
chiraadantah shalyam dahanakrrita munmoolitavataa
tulaakotikvaanaih kilikilita meeshaana ripunaa ॥ 86 ॥

himaanee hantavyam himagirinivaasaika-chaturau
nishaayaam nidraanam nishi-charamabhaage cha vishadau ।
varam lakshhmeepaatram shriya-matisrrihanto samayinaam
sarojam tvatpaadau janani jayata-shchitramiha kim ॥ 87 ॥

padam te keerteenaam prapadamapadam devi vipadaam
katham neetam sadbhih kathina-kamathee-karpara-tulaam ।
katham vaa baahubhyaa-mupayamanakaale purabhidaa
yadaadaaya nyastam drrishhadi dayamaanena manasaa ॥ 88 ॥

nakhai-rnaakastreenaam karakamala-samkocha-shashibhih
taroonaam divyaanaam hasata iva te chanDi charanau ।
phalaani svahsthebhyah kisalaya-karaagrena dadataam
daridrebhyo bhadraam shriyamanisha-mahnaaya dadatau ॥ 89 ॥

dadaane deenebhyah shriyamanisha-maashaanusadrrisheem
amandam saundaryam prakara-makarandam vikirati ।
tavaasmin mandaara-stabaka-subhage yaatu charane
nimajjan majjeevah karanacharanah shhtcharanataam ॥ 90 ॥

padanyaasa-kreeDaa parichaya-mivaarabdhu-manasah
skhalantaste khelam bhavanakalahamsaa na jahati ।
atasteshhaam shikshhaam subhagamani-manjeera-ranita-
chchalaadaachakshhaanam charanakamalam chaarucharite ॥ 91 ॥

gataaste manchatvam druhina hari rudreshvara bhrritah
shivah svachcha-chchaayaa-ghatita-kapata-prachchadapatah ।
tvadeeyaanaam bhaasaam pratiphalana raagaarunatayaa
shareeree shrringaaro rasa iva drrishaam dogdhi kutukam ॥ 92 ॥

araalaa kesheshhu prakrriti saralaa mandahasite
shireeshhaabhaa chitte drrishhadupalashobhaa kuchatate ।
bhrrisham tanvee madhye prrithu-rurasijaaroha vishhaye
jagattratum shambho-rjayati karunaa kaachidarunaa ॥ 93 ॥

kalankah kastooree rajanikara bimbam jalamayam
kalaabhih karpoorai-rmarakatakaranDam nibiDitam ।
atastvadbhogena pratidinamidam riktakuharam
vidhi-rbhooyo bhooyo nibiDayati noonam tava krrite ॥ 94 ॥

puraarante-rantah puramasi tata-stvacharanayoh
saparyaa-maryaadaa taralakaranaanaa-masulabhaa ।
tathaa hyete neetaah shatamakhamukhaah siddhimatulaam
tava dvaaropaantah sthitibhi-ranimaadyaabhi-ramaraah ॥ 95 ॥

kalatram vaidhaatram katikati bhajante na kavayah
shriyo devyaah ko vaa na bhavati patih kairapi dhanaih ।
mahaadevam hitvaa tava sati sateenaa-macharame
kuchabhyaa-maasangah kuravaka-taro-rapyasulabhah ॥ 96 ॥

giraamaahu-rdeveem druhinagrrihinee-maagamavido
hareh patneem padmaam harasahacharee-madritanayaam ।
tureeyaa kaapi tvam duradhigama-nisseema-mahimaa
mahaamaayaa vishvam bhramayasi parabrahmamahishhi ॥ 97 ॥

kadaa kaale maatah kathaya kalitaalaktakarasam
pibeyam vidyaarthee tava charana-nirnejanajalam ।
prakrrityaa mookaanaamapi cha kavitaa0kaaranatayaa
kadaa dhatte vaaneemukhakamala-taamboola-rasataam ॥ 98 ॥

sarasvatyaa lakshhmyaa vidhi hari sapatno viharate
rateh pativratyam shithilayati ramyena vapushhaa ।
chiram jeevanneva kshhapita-pashupaasha-vyatikarah
paraanandaabhikhyam rasayati rasam tvadbhajanavaan ॥ 99 ॥

pradeepa jvaalaabhi-rdivasakara-neeraajanavidhih
sudhaasoote-shchandropala-jalalavai-raghyarachanaa ।
svakeeyairambhobhih salila-nidhi-sauhityakaranam
tvadeeyaabhi-rvaagbhi-stava janani vaachaam stutiriyam ॥ 100 ॥

saundaryalahari mukhyastotram samvaartadaayakam ।
bhagavadpaada sankluptam pathen muktau bhavennarah ॥
iti saundaryalahari stotram sampoornam ।

********

Also Read:

Language

Leave a Comment