[Bhaja Govindam] ᐈ Stotram Lyrics In English With PDF

Bhaja Govindam Stotram Lyrics In English

bhaja govindam bhaja govindam
govindam bhaja moodhamate ।
sampraapte sannihite kaale
नहि नहि रक्षति दुक्रिन्करणे ॥ 1 ॥

मूध जहीहि धनागमत्र्रिष्णाम्
कुरु सद्बुद्धिम् मनसि वित्र्रिष्णाम् ।
yallabhase nija karmopaattam
vittam tena vinodaya chittam ॥ 2 ॥

naaree stanabhara naabheedesham
द्र्रिष्ट्वा मा गा मोहावेशम् ।
etanmaamsa vasaadi vikaaram
manasi vichintayaa vaaram vaaram ॥ 3 ॥

nalinee dalagata jalamati taralam
tadvajjeevita matishaya chapalam ।
viddhi vyaadhyabhimaana grastam
lokam shokahatam cha samastam ॥ 4 ॥

यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्ताम् कोऽपि न प्र्रिच्छति गेहे ॥ 5 ॥

yaavat-pavano nivasati dehe
तावत्-प्र्रिच्छति कुशलम् गेहे ।
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasmin kaaye ॥ 6 ॥

बाल स्तावत् क्रीदासक्तः
तरुण स्तावत् तरुणीसक्तः ।
व्र्रिद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि कोऽपि न लग्नः ॥ 7 ॥

का ते कान्ता कस्ते पुत्रः
सम्सारोऽयमतीव विचित्रः ।
कस्य त्वम् वा कुत आयातः
तत्वम् चिन्तय तदिह भ्रातः ॥ 8 ॥

satsangatve nissangatvam
nissangatve nirmohatvam ।
nirmohatve nishchalatattvam
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्झ्णाते तत्त्वे कः सम्सारः ॥ 10 ॥

maa kuru dhanajana yauvana garvam
हरति निमेषात्-कालः सर्वम् ।
maayaamayamidam-akhilam hitvaa
brahmapadam tvam pravisha viditvaa ॥ 11 ॥

दिन यामिन्यौ सायम् प्रातः
शिशिर वसन्तौ पुनरायातः ।
कालः क्रीदति गच्छत्यायुः
तदपि न मुन्चत्याशावायुः ॥ 12 ॥

द्वादश मम्जरिकाभिर शेषः
कथितो वैया करणस्यैषः ।
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छम्कर भगवच्छरणैः ॥ 13 ॥

kaa te kaantaa dhana gata chintaa
vaatula kim tava naasti niyantaa ।
trijagati sajjana sangatirekaa
भवति भवार्णव तरणे नौका ॥ 14 ॥

जटिलो मुण्दी लुन्जित केशः
काषायान्बर बहुक्र्रित वेषः ।
पश्यन्नपि च न पश्यति मूधः
उदर निमित्तम् बहुक्र्रित वेषः ॥ 15 ॥

अन्गम् गलितम् पलितम् मुण्दम्
दशन विहीनम् जातम् तुण्दम् ।
व्र्रिद्धो याति ग्र्रिहीत्वा दण्दम्
तदपि न मुन्चत्याशा पिण्दम् ॥ 16 ॥

अग्रे वह्निः प्र्रिष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुन्चत्याशा पाशः ॥ 17 ॥

kurute gangaa saagara gamanam
vrata paripaalanam-athavaa daanam ।
ज्झ्णान विहीनः सर्वमतेन
bhajati na muktim janma shatena ॥ 18 ॥

सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनम् वासः ।
सर्व परिग्रह भोगत्यागः
कस्य सुखम् न करोति विरागः ॥ 19 ॥

yogarato vaa bhogarato vaa
सन्गरतो वा सन्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तम्
nandati nandati nandatyeva ॥ 20 ॥

bhagavadgeetaa kinchidadheetaa
गन्गा जललव कणिका पीता ।
sakrridapi yena muraaree samarchaa
kriyate tasya yamena na charchaa ॥ 21 ॥

पुनरपि जननम् पुनरपि मरणम्
पुनरपि जननी जठरे शयनम् ।
iha samsaare bahu dustaare
क्र्रिपयाऽपारे पाहि मुरारे ॥ 22 ॥

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥

कस्त्वम् कोऽहम् कुत आयातः
का मे जननी को मे तातः ।
iti paribhaavaya nija samsaaram
sarvam tyaktvaa svapna vichaaram ॥ 24 ॥

त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थम् कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वम्
वान्छस्यचिराद्-यदि विष्णुत्वम् ॥ 25 ॥

shatrau mitre putre bamdhau
maa kuru yatnam vigraha sandhau ।
sarvasminnapi pashyaatmaanam
सर्वत्रोत्-स्र्रिज भेदाज्झ्णानम् ॥ 26 ॥

kaamam krodham lobham moham
त्यक्त्वाऽऽत्मानम् पश्यति सोऽहम् ।
आत्मज्झ्ण्नान विहीना मूधाः
ते पच्यन्ते नरक निगूधाः ॥ 27 ॥

geyam geetaa naama sahasram
dhyeyam shreepati roopam-ajasram ।
neyam sajjana sange chittam
deyam deenajanaaya cha vittam ॥ 28 ॥

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणम् शरणम्
तदपि न मुन्चति पापाचरणम् ॥ 29 ॥

अर्थमनर्थम् भावय नित्यम्
नास्ति ततः सुख लेशः सत्यम् ।
पुत्रादपि धनभाजाम् भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥

प्राणायामम् प्रत्याहारम्
nityaanitya viveka vichaaram ।
jaapyasameta samaadhi vidhaanam
kurva vadhaanam mahad-avadhaanam ॥ 31 ॥

गुरु चरणाम्भुज निर्भरभक्तः
सम्साराद्-अचिराद्-भव मुक्तः ।
sendiya maanasa niyamaadevam
drakshhyasi nija hrridayastham devam ॥ 32 ॥

मूधः कश्चिन वैयाकरणो
दुक्र्रिण्करणाध्ययन धुरीणः ।
श्रीमच्छम्कर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ॥ 33 ॥

********

Also Read:

Leave a Comment