[Navagraha Stotram] ᐈ Lyrics In English With PDF

Navagraha Stotram Lyrics In English

Navagraha dhyaana shlokam

aadityaaya ca somaaya mamgalaaya budhaaya ca |
guru shukra shanibhyashca raahave ketave namah ‖

Ravi:

japaakusuma samkaasham kaashyapeyam mahaadyutim |
tamo.arim sarva paapagham pranatosmi divaakaram ‖

Chandra:

dathishamkha tushhaaraabham kshheeraarnava samudbhavam (kshheerodaarnava sambhavam) |
namaami shashinam somam shambho-rmakuta bhooshhanam ‖

Kuja:

dharanee garbha sambhootam vidyutkaamti samaprabham |
kumaaram shaktihastam tam mamgalam pranamaamyaham ‖

Budha:

priyamgu kalikaashyaamam roopenaa pratimam budham |
saumyam saumya (satva) gunopetam tam budham pranamaamyaham ‖

Guru:

devaanaam ca rrishheenaam ca gurum kaamcanasannibham |
buddhimamtam trilokesham tam namaami brrihaspatim ‖

Shukra:

himakumda mrrinaalaabham daityaanam paramam gurum |
sarvashaastra pravaktaaram bhaargavam pranamaamyaham ‖

Shani:

neelaamjana samaabhaasam raviputram yamaagrajam |
Chaayaa maartaamda sambhootam tam namaami shanaishcaram ‖

Raahu:

ardhakaayam mahaaveeram camdraaditya vimardhanam |
simhikaa garbha sambhootam tam raahum pranamaamyaham ‖

Ketu:

phalaasha pushhpa samkaasham taarakaagrahamastakam |
raudram raudraatmakam ghram tam ketum pranamaamyaham ‖

Phalshruti:

iti vyaasa mukhodgeetam yah pathetsu samaahitah |
divaa vaa yadi vaa raatrau vighashaamti-rbhavishhyati ‖

naranaaree-nrripaanaam ca bhave-dduhsvapna-naashanam |
aishvaryamatulam teshhaamaarogyam pushhti vardhanam ‖

grahanakshhatrajaah peedaastaskaraagni samudbhavaah |
taassarvaah prashamam yaamti vyaaso broote na samshayah ‖

iti vyaasa virachitam navagraha stotram sampoornam |

********

Navagraha Stotram/mantra lyrics in Hindi, english, tamil, telugu, kannada, Gujarati, Malayalam, Oriya, Bengali with pdf and meaning

Also Read:

Blessings: After Reading Navagraha Stotram/Mantra may all the Graha bless you with immense happiness and success in your life. And if you want your family and friends to also get blessed by all the nine Graha(Planets) then you must share it with them.

**NavaGraha**

Leave a Comment