[Sankshepa Ramayanam] ᐈ Lyrics In English Pdf

Sankshepa Ramayanam Stotram Lyrics In English

tapassvaadhyaayaniratam tapasvee vaagvidaam varam ।
naaradam paripaprachcha vaalmeekirmunipumgavam ॥ 1 ॥

ko.anvasminsaampratam loke gunavaan kashcha veeryavaan ।
dharmajjhnashcha krritajjhnashcha satyavaakyo drridhavratah ॥ 2 ॥

chaaritrena cha ko yuktah sarvabhooteshhu ko hitah ।
vidvaan kah kah samarthashcha kashchaikapriyadarshanah ॥ 3 ॥

aatmavaan ko jitakrodho dyutimaan ko.anasooyakah ।
kasya bibhyati devaashcha jaataroshhasya samyuge ॥ 4 ॥

etadichchaamyaham shrotum param kautoohalam hi me ।
maharshhe tvam samartho.asi jjhnaatumevamvidham naram ॥ 5 ॥

shrutvaa chaitattrilokajjhno vaalmeekernaarado vachah ।
shrooyataamiti chaamamtrya prahrrishhto vaakyamabraveet ॥ 6 ॥

bahavo durlabhaashchaiva ye tvayaa keertitaa gunaah ।
mune vakshhyaamyaham buddhvaa tairyuktah shrooyataam narah ॥ 7 ॥

ikshhvaakuvamshaprabhavo raamo naama janaih shrutah ।
niyataatmaa mahaaveeryo dyutimaan dhrritimaan vashee ॥ 8 ॥

buddhimaan neetimaan vaagmee shreemaan shatrunibarhanah ।
vipulaamso mahaabaahuh kambugreevo mahaahanuh ॥ 9 ॥

mahorasko maheshhvaaso goodhajatrurarimdamah ।
aajaanubaahuh sushiraah sulalaatah suvikramah ॥ 10 ॥

samah samavibhaktaamgah snigdhavarnah prataapavaan ।
peenavakshhaa vishaalaakshho lakshhmeevaan shubhalakshhanah ॥ 11 ॥

dharmajjhnah satyasamdhashcha prajaanaam cha hite ratah ।
yashasvee jjhnaanasampannah shuchirvashyah samaadhimaan ॥ 12 ॥

prajaapatisamah shreemaan dhaataa ripunishhoodanah ।
rakshhitaa jeevalokasya dharmasya parirakshhitaa ॥ 13 ॥

rakshhitaa svasya dharmasya svajanasya cha rakshhitaa ।
vedavedaamgatattvajjhno dhanurvede cha nishhthitah ॥ 14 ॥

sarvashaastraarthatattvajjhno smrritimaanpratibhaanavaan ।
sarvalokapriyah saadhuradeenaatmaa vichakshhanah ॥ 15 ॥

sarvadaabhigatah sadbhih samudra iva simdhubhih ।
aaryah sarvasamashchaiva sadaikapriyadarshanah ॥ 16 ॥

sa cha sarvagunopetah kausalyaanamdavardhanah ।
samudra iva gaambheerye dhairyena himavaaniva ॥ 17 ॥

vishhnunaa sadrrisho veerye somavatpriyadarshanah ।
kaalaagnisadrrishah krodhe kshhamayaa prrithiveesamah ॥ 18 ॥

dhanadena samastyaage satye dharma ivaaparah ।
tamevam gunasampannam raamam satyaparaakramam ॥ 19 ॥

jyeshhtham shreshhthagunairyuktam priyam dasharathah sutam ।
prakrriteenaam hitairyuktam prakrriti priya kaamyayaa ॥ 20 ॥

yauvaraajyena samyoktumaichchatpreetyaa maheepatih ।
tasyaabhishhekasambhaaraan drrishhtvaa bhaaryaa.atha kaikayee ॥ 21 ॥

poorvam dattavaraa devee varamenamayaachata ।
vivaasanam cha raamasya bharatasyaabhishhechanam ॥ 22 ॥

sa satyavachanaadraajaa dharmapaashena samyatah ।
vivaasayaamaasa sutam raamam dasharathah priyam ॥ 23 ॥

sa jagaama vanam veerah pratijjhnaamanupaalayan ।
piturvachananirdeshaatkaikeyyaah priyakaaranaat ॥ 24 ॥

tam vrajamtam priyo bhraataa lakshhmano.anujagaama ha ।
snehaadvinayasampannah sumitraanamdavardhanah ॥ 25 ॥

bhraataram dayito bhraatuh saubhraatramanudarshayan ।
raamasya dayitaa bhaaryaa nityam praanasamaahitaa ॥ 26 ॥

janakasya kule jaataa devamaayeva nirmitaa ।
sarvalakshhanasampannaa naareenaamuttamaa vadhooh ॥ 27 ॥

seetaa.apyanugataa raamam shashinam rohinee yathaa ।
paurairanugato dooram pitraa dasharathena cha ॥ 28 ॥

shrrimgiberapure sootam gamgaakoole vyasarjayat ।
guhamaasaadya dharmaatmaa nishhaadaadhipatim priyam ॥ 29 ॥

guhena sahito raamah lakshhmanena cha seetayaa ।
te vanena vanam gatvaa nadeesteertvaa bahoodakaah ॥ 30 ॥

chitrakootamanupraapya bharadvaajasya shaasanaat ।
ramyamaavasatham krritvaa ramamaanaa vane trayah ॥ 31 ॥

devagamdharvasamkaashaastatra te nyavasansukham ।
chitrakootam gate raame putrashokaaturastathaa ॥ 32 ॥

raajaa dasharathah svargam jagaama vilapansutam ।
mrrite tu tasminbharato vasishhthapramukhairdvijaih ॥ 33 ॥

niyujyamaano raajyaaya naichchadraajyam mahaabalah ।
sa jagaama vanam veero raamapaadaprasaadakah ॥ 34 ॥

gatvaa tu sa mahaatmaanam raamam satyaparaakramam ।
ayaachadbhraataram raamam aaryabhaavapuraskrritah ॥ 35 ॥

tvameva raajaa dharmajjhna iti raamam vacho.abraveet ।
raamo.api paramodaarah sumukhassumahaayashaah ॥ 36 ॥

na chaichchatpituraadeshaadraajyam raamo mahaabalah ।
paaduke chaasya raajyaaya nyaasam dattvaa punah punah ॥ 37 ॥

nivartayaamaasa tato bharatam bharataagrajah ।
sa kaamamanavaapyaiva raamapaadaavupasprrishan ॥ 38 ॥

namdigraame.akarodraajyam raamaagamanakaamkshhayaa ।
gate tu bharate shreemaan satyasamdho jitemdriyah ॥ 39 ॥

raamastu punaraalakshhya naagarasya janasya cha ।
tatraagamanamekaagro damdakaanpravivesha ha ॥ 40 ॥

pravishya tu mahaaranyam raamo raajeevalochanah ।
viraadham raakshhasam hatvaa sharabhamgam dadarsha ha ॥ 41 ॥

suteekshhnam chaapyagastyam cha agastyabhraataram tathaa ।
agastyavachanaachchaiva jagraahaimdram sharaasanam ॥ 42 ॥

khadgam cha paramapreetastoonee chaakshhayasaayakau ।
vasatastasya raamasya vane vanacharaih saha ॥ 43 ॥

rrishhayo.abhyaagamansarve vadhaayaasurarakshhasaam ।
sa teshhaam pratishushraava raakshhasaanaam tathaa vane ॥ 44 ॥

pratijjhnaatashcha raamena vadhah samyati rakshhasaam ।
rrishheenaamagnikalpaanaam damdakaaranyavaasinaam ॥ 45 ॥

tena tatraiva vasataa janasthaananivaasinee ।
viroopitaa shoorpanakhaa raakshhasee kaamaroopinee ॥ 46 ॥

tatah shoorpanakhaavaakyaadudyuktaansarvaraakshhasaan ।
kharam trishirasam chaiva dooshhanam chaiva raakshhasam ॥ 47 ॥

nijaghaana rane raamasteshhaam chaiva padaanugaan ।
vane tasminnivasataa janasthaananivaasinaam ॥ 48 ॥

rakshhasaam nihataanyaasansahasraani chaturdasha ।
tato jjhnaativadham shrutvaa raavanah krodhamoorchitah ॥ 49 ॥

sahaayam varayaamaasa maareecham naama raakshhasam ।
vaaryamaanah subahusho maareechena sa raavanah ॥ 50 ॥

na virodho balavataa kshhamo raavana tena te ।
anaadrritya tu tadvaakyam raavanah kaalachoditah ॥ 51 ॥

jagaama sahamaareechah tasyaashramapadam tadaa ।
tena maayaavinaa dooramapavaahya nrripaatmajau ॥ 52 ॥

jahaara bhaaryaam raamasya grridhram hatvaa jataayushham ।
grridhram cha nihatam drrishhtvaa hrritaam shrutvaa cha maithileem ॥ 53 ॥

raaghavah shokasamtapto vilalaapaakulemdriyah ।
tatastenaiva shokena grridhram dagdhvaa jataayushham ॥ 54 ॥

maargamaano vane seetaam raakshhasam samdadarsha ha ।
kabamdham naama roopena vikrritam ghoradarshanam ॥ 55 ॥

tam nihatya mahaabaahuh dadaaha svargatashcha sah ।
sa chaasya kathayaamaasa shabareem dharmachaarineem ॥ 56 ॥

shramaneem dharmanipunaamabhigachcheti raaghavam ।
so.abhyagachchanmahaatejaah shabareem shatrusoodanah ॥ 57 ॥

shabaryaa poojitah samyagraamo dasharathaatmajah ।
pampaateere hanumataa samgato vaanarena ha ॥ 58 ॥

hanumadvachanaachchaiva sugreevena samaagatah ।
sugreevaaya cha tatsarvam shamsadraamo mahaabalah ॥ 59 ॥

aaditastadyathaavrrittam seetayaashcha visheshhatah ।
sugreevashchaapi tatsarvam shrutvaa raamasya vaanarah ॥ 60 ॥

chakaara sakhyam raamena preetashchaivaagnisaakshhikam ।
tato vaanararaajena vairaanukathanam prati ॥ 61 ॥

raamaayaaveditam sarvam pranayaadduhkhitena cha ।
pratijjhnaatam cha raamena tadaa vaalivadham prati ॥ 62 ॥

vaalinashcha balam tatra kathayaamaasa vaanarah ।
sugreevah shamkitashchaaseennityam veeryena raaghave ॥ 63 ॥

raaghavah pratyayaartham tu dumdubheh kaayamuttamam ।
darshayaamaasa sugreevo mahaaparvata sannibham ॥ 64 ॥

utsmayitvaa mahaabaahuh prekshhya chaasthi mahaabalah ।
paadaamgushhthena chikshhepa sampoornam dashayojanam ॥ 65 ॥

bibheda cha punah saalaansaptaikena maheshhunaa ।
girim rasaatalam chaiva janayan pratyayam tadaa ॥ 66 ॥

tatah preetamanaastena vishvastah sa mahaakapih ।
kishhkimdhaam raamasahito jagaama cha guhaam tadaa ॥ 67 ॥

tato.agarjaddharivarah sugreevo hemapimgalah ।
tena naadena mahataa nirjagaama hareeshvarah ॥ 68 ॥

anumaanya tadaa taaraam sugreevena samaagatah ।
nijaghaana cha tatrainam sharenaikena raaghavah ॥ 69 ॥

tatah sugreevavachanaaddhatvaa vaalinamaahave ।
sugreevameva tadraajye raaghavah pratyapaadayat ॥ 70 ॥

sa cha sarvaansamaaneeya vaanaraanvaanararshhabhah ।
dishah prasthaapayaamaasa didrrikshhurjanakaatmajaam ॥ 71 ॥

tato grridhrasya vachanaatsampaaterhanumaanbalee ।
shatayojanavisteernam pupluve lavanaarnavam ॥ 72 ॥

tatra lamkaam samaasaadya pureem raavanapaalitaam ।
dadarsha seetaam dhyaayamteem ashokavanikaam gataam ॥ 73 ॥

nivedayitvaa.abhijjhnaanam pravrrittim cha nivedya cha ।
samaashvaasya cha vaideheem mardayaamaasa toranam ॥ 74 ॥

pamcha senaagragaanhatvaa sapta mamtrisutaanapi ।
shooramakshham cha nishhpishhya grahanam samupaagamat ॥ 75 ॥

astrenonmuktamaatmaanam jjhnaatvaa paitaamahaadvaraat ।
marshhayanraakshhasaanveero yamtrinastaanyadrrichchayaa ॥ 76 ॥

tato dagdhvaa pureem lamkaam rrite seetaam cha maithileem ।
raamaaya priyamaakhyaatum punaraayaanmahaakapih ॥ 77 ॥

so.abhigamya mahaatmaanam krritvaa raamam pradakshhinam ।
nyavedayadameyaatmaa drrishhtaa seeteti tattvatah ॥ 78 ॥

tatah sugreevasahito gatvaa teeram mahodadheh ।
samudram kshhobhayaamaasa sharairaadityasannibhaih ॥ 79 ॥

darshayaamaasa chaatmaanam samudrah saritaam patih ।
samudravachanaachchaiva nalam setumakaarayat ॥ 80 ॥

tena gatvaa pureem lamkaam hatvaa raavanamaahave ।
raamah seetaamanupraapya paraam vreedaamupaagamat ॥ 81 ॥

taamuvaacha tato raamah parushham janasamsadi ।
amrrishhyamaanaa saa seetaa vivesha jvalanam satee ॥ 82 ॥

tato.agnivachanaatseetaam jjhnaatvaa vigatakalmashhaam ।
babhau raamah samprahrrishhtah poojitah sarvadaivataih ॥ 83 ॥

karmanaa tena mahataa trailokyam sacharaacharam ।
sadevarshhiganam tushhtam raaghavasya mahaatmanah ॥ 84 ॥

abhishhichya cha lamkaayaam raakshhasemdram vibheeshhanam ।
krritakrrityastadaa raamo vijvarah pramumoda ha ॥ 85 ॥

devataabhyo varam praapya samutthaapya cha vaanaraan ।
ayodhyaam prasthito raamah pushhpakena suhrridvrritah ॥ 86 ॥

bharadvaajaashramam gatvaa raamah satyaparaakramah ।
bharatasyaantikam raamo hanoomamtam vyasarjayat ॥ 87 ॥

punaraakhyaayikaam jalpansugreevasahitashcha sah ।
pushhpakam tatsamaaruhya namdigraamam yayau tadaa ॥ 88 ॥

namdigraame jataam hitvaa bhraatrribhih sahito.anaghah ।
raamah seetaamanupraapya raajyam punaravaaptavaan ॥ 89 ॥

prahrrishhtamudito lokastushhtah pushhtah sudhaarmikah ।
niraamayo hyarogashcha durbhikshha bhayavarjitah ॥ 90 ॥

na putramaranam kimchiddrakshhyamti purushhaah kvachit ।
naaryashchaavidhavaa nityam bhavishhyamti pativrataah ॥ 91 ॥

na chaagnijam bhayam kimchinnaapsu majjamti jamtavah ।
na vaatajam bhayam kimchinnaapi jvarakrritam tathaa ॥ 92 ॥

na chaapi kshhudbhayam tatra na taskarabhayam tathaa ।
nagaraani cha raashhtraani dhanadhaanyayutaani cha ॥ 93 ॥

nityam pramuditaah sarve yathaa krritayuge tathaa ।
ashvamedhashatairishhtvaa tathaa bahusuvarnakaih ॥ 94 ॥

gavaam kotyayutam datvaa brahmalokam prayaasyati ।
asamkhyeyam dhanam datvaa braahmanebhyo mahaayashaah ॥ 95 ॥

raajavamshaan shatagunaan sthaapayishhyati raaghavah ।
chaaturvarnyam cha loke.asmin sve sve dharme niyokshhyati ॥ 96 ॥

dashavarshhasahasraani dashavarshhashataani cha ।
raamo raajyamupaasitvaa brahmalokam gamishhyati ॥ 97 ॥

idam pavitram paapaghnam punyam vedaishcha sammitam ।
yah pathedraamacharitam sarvapaapaih pramuchyate ॥ 98 ॥

etadaakhyaanamaayushhyam pathanraamaayanam narah ।
saputrapautrah saganah pretya svarge maheeyate ॥ 99 ॥

pathan dvijo vaagrrishhabhatvameeyaat
syaat kshhatriyo bhoomipatitvameeyaat ।
vanigjanah panyaphalatvameeyaat
janashcha shoodro.api mahattvameeyaat ॥ 100 ॥

ityaarshhe shreemadraamaayane vaalmeekeeye aadikaavye baalakaamde naaradavaakyam naama prathamah sargah ॥

********

Leave a Comment