[Srimad Bhagavad Gita] ᐈ Chapter 1 Lyrics In English Pdf

Srimad Bhagavad Gita Chapter 1 Lyrics In English

atha prathamo.adhyaayah ।

dhrritaraashhtra uvaacha ।

dharmakshhetre kurukshhetre samavetaa yuyutsavah ।
maamakaah paamdavaashchaiva kimakurvata samjaya ॥ 1 ॥

samjaya uvaacha ।

drrishhtvaa tu paamdavaaneekam vyoodham duryodhanastadaa ।
aachaaryamupasamgamya raajaa vachanamabraveet ॥ 2 ॥

pashyaitaam paamduputraanaamaachaarya mahateem chamoom ।
vyoodhaam drupadaputrena tava shishhyena dheemataa ॥ 3 ॥

atra shooraa maheshhvaasaa bheemaarjunasamaa yudhi ।
yuyudhaano viraatashcha drupadashcha mahaarathah ॥ 4 ॥

dhrrishhtaketushchekitaanah kaashiraajashcha veeryavaan ।
purujitkuntibhojashcha shaibyashcha narapumgavah ॥ 5 ॥

yudhaamanyushcha vikraanta uttamaujaashcha veeryavaan ।
saubhadro draupadeyaashcha sarva eva mahaarathaah ॥ 6 ॥

asmaakam tu vishishhtaa ye taannibodha dvijottama ।
naayakaa mama sainyasya samjjhnaartham taanbraveemi te ॥ 7 ॥

bhavaanbheeshhmashcha karnashcha krripashcha samitimjayah ।
ashvatthaamaa vikarnashcha saumadattistathaiva cha ॥ 8 ॥

anye cha bahavah shooraa madarthe tyaktajeevitaah ।
naanaashastrapraharanaah sarve yuddhavishaaradaah ॥ 9 ॥

aparyaaptam tadasmaakam balam bheeshhmaabhirakshhitam ।
paryaaptam tvidameteshhaam balam bheemaabhirakshhitam ॥ 10 ॥

ayaneshhu cha sarveshhu yathaabhaagamavasthitaah ।
bheeshhmamevaabhirakshhantu bhavantah sarva eva hi ॥ 11 ॥

tasya samjanayanharshham kuruvrriddhah pitaamahah ।
simhanaadam vinadyochchaih shamkham dadhmau prataapavaan ॥ 12 ॥

tatah shamkhaashcha bheryashcha panavaanakagomukhaah ।
sahasaivaabhyahanyanta sa shabdastumulo.abhavat ॥ 13 ॥

tatah shvetairhayairyukte mahati syandane sthitau ।
maadhavah paamdavashchaiva divyau shamkhau pradaghmatuh ॥ 14 ॥

paanchajanyam hrrishheekesho devadattam dhanamjayah ।
paundram dadhmau mahaashamkham bheemakarmaa vrrikodarah ॥ 15 ॥

anantavijayam raajaa kunteeputro yudhishhthirah ।
nakulah sahadevashcha sughoshhamanipushhpakau ॥ 16 ॥

kaashyashcha parameshhvaasah shikhandee cha mahaarathah ।
dhrrishhtadyumno viraatashcha saatyakishchaaparaajitah ॥ 17 ॥

drupado draupadeyaashcha sarvashah prrithiveepate ।
saubhadrashcha mahaabaahuh shamkhaandadhmuh prrithakprrithak ॥ 18 ॥

sa ghoshho dhaartaraashhtraanaam hrridayaani vyadaarayat ।
nabhashcha prrithiveem chaiva tumulo vyanunaadayan ॥ 19 ॥

atha vyavasthitaandrrishhtvaa dhaartaraashhtraankapidhvajah ।
pravrritte shastrasampaate dhanurudyamya paamdavah ॥ 20 ॥

hrrishheekesham tadaa vaakyamidamaaha maheepate।

arjuna uvaacha ।

senayorubhayormadhye ratham sthaapaya me.achyuta ॥ 21 ॥

yaavadetaannireekshhe.aham yoddhukaamaanavasthitaan ।
kairmayaa saha yoddhavyamasminranasamudyame ॥ 22 ॥

yotsyamaanaanavekshhe.aham ya ete.atra samaagataah ।
dhaartaraashhtrasya durbuddheryuddhe priyachikeershhavah ॥ 23 ॥

samjaya uvaacha ।
evamukto hrrishheekesho gudaakeshena bhaarata ।
senayorubhayormadhye sthaapayitvaa rathottamam ॥ 24 ॥

bheeshhmadronapramukhatah sarveshhaam cha maheekshhitaam ।
uvaacha paartha pashyaitaansamavetaankurooniti ॥ 25 ॥

tatraapashyatsthitaanpaarthah pitrreenatha pitaamahaan ।
aachaaryaanmaatulaanbhraatrreenputraanpautraansakheemstathaa ॥ 26 ॥

shvashuraansuhrridashchaiva senayorubhayorapi ।
taansameekshhya sa kaunteyah sarvaanbandhoonavasthitaan ॥ 27 ॥

krripayaa parayaavishhto vishheedannidamabraveet।

arjuna uvaacha ।

drrishhtvemam svajanam krrishhna yuyutsum samupasthitam ॥ 28 ॥

seedanti mama gaatraani mukham cha parishushhyati ।
vepathushcha shareere me romaharshhashcha jaayate ॥ 29 ॥

gaandeevam sramsate hastaattvakchaiva paridahyate ।
na cha shaknomyavasthaatum bhramateeva cha me manah ॥ 30 ॥

nimittaani cha pashyaami vipareetaani keshava ।
na cha shreyo.anupashyaami hatvaa svajanamaahave ॥ 31 ॥

na kaankshhe vijayam krrishhna na cha raajyam sukhaani cha ।
kim no raajyena govinda kim bhogairjeevitena vaa ॥ 32 ॥

yeshhaamarthe kaankshhitam no raajyam bhogaah sukhaani cha ।
ta ime.avasthitaa yuddhe praanaamstyaktvaa dhanaani cha ॥ 33 ॥

aachaaryaah pitarah putraastathaiva cha pitaamahaah ।
maatulaah shvashuraah pautraah shyaalaah sambandhinastathaa ॥ 34 ॥

etaanna hantumichChaami ghnato.api madhusoodana ।
api trailokyaraajyasya hetoh kim nu maheekrrite ॥ 35 ॥

nihatya dhaartaraashhtraannah kaa preetih syaajjanaardana ।
paapamevaashrayedasmaanhatvaitaanaatataayinah ॥ 36 ॥

tasmaannaarhaa vayam hantum dhaartaraashhtraansvabaandhavaan ।
svajanam hi katham hatvaa sukhinah syaama maadhava ॥ 37 ॥

yadyapyete na pashyanti lobhopahatachetasah ।
kulakshhayakrritam doshham mitradrohe cha paatakam ॥ 38 ॥

katham na jjhneyamasmaabhih paapaadasmaannivartitum ।
kulakshhayakrritam doshham prapashyadbhirjanaardana ॥ 39 ॥

kulakshhaye pranashyanti kuladharmaah sanaatanaah ।
dharme nashhte kulam krritsnamadharmo.abhibhavatyuta ॥ 40 ॥

adharmaabhibhavaatkrrishhna pradushhyanti kulastriyah ।
streeshhu dushhtaasu vaarshhneya jaayate varnasamkarah ॥ 41 ॥

samkaro narakaayaiva kulaghnaanaam kulasya cha ।
patanti pitaro hyeshhaam luptapindodakakriyaah ॥ 42 ॥

doshhairetaih kulaghnaanaam varnasamkarakaarakaih ।
utsaadyante jaatidharmaah kuladharmaashcha shaashvataah ॥ 43 ॥

utsannakuladharmaanaam manushhyaanaam janaardana ।
narake.aniyatam vaaso bhavateetyanushushruma ॥ 44 ॥

aho bata mahatpaapam kartum vyavasitaa vayam ।
yadraajyasukhalobhena hantum svajanamudyataah ॥ 45 ॥

yadi maamaprateekaaramashastram shastrapaanayah ।
dhaartaraashhtraa rane hanyustanme kshhemataram bhavet ॥ 46 ॥

samjaya uvaacha ।
evamuktvaarjunah samkhye rathopastha upaavishat ।
visrrijya sasharam chaapam shokasamvignamaanasah ॥ 47 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaam yogashaastre shreekrrishhnaarjunasamvaade

arjunavishhaadayogo naama prathamo.adhyaayah ॥1 ॥

********

Leave a Comment