[Taittiriya Upanishad] ᐈ Shikshavalli In English Pdf

Taittiriya Upanishad- Shikshavalli Lyrics In English

harih om ॥ sham no”’ mitrashsham varu”’nah । sham no”’ bhavatvaryamaa । sham na indro brrihaspati”’h । sham no vishhnu”’-rurukramah । namo brahma”’ne । nama”’ste vaayo । tvameva pratyakshham brahmaa”’si । tvameva pratyakshham brahma”’ vadishhyaami । rritam va”’dishhyaami । satyam va”’dishhyaami। tanmaama”’vatu । tadvattaara”’mavatu । ava”’tu maam । ava”’tu vaktaaram””” । om shaantih shaantih shaantih”’ ॥1॥

om sheekshhaam vyaa”””khyaasyaamah । varna-ssvarah । maatraa balam । saama”’ santaanah । ityukta-shshee”””kshhaadhyaayah ॥2॥

saha nau yashah । saha nau bra”’hmavarchasam । athaatassagmhitaayaa upanishhadam vyaa”””khaasyaamah । pancasvadhika”’raneshhu । adhilokamadhijyautishha-madhividya-madhipraja”’-madhyaatmam । taa mahaasagmhitaa i”’tyaacakshhate । athaa”’dhilokam । prrithivii poo”””rvaruupam । dyaurutta”’raroopam । aakaa”’sha-ssamdhih ॥3॥ vaayuh”’-ssandhaanam । itya”’dhilokam । athaa”’dhijyautishham । agnih puu”””rvaroopam । aaditya utta”’raroopam । aa”’passamdhih । vaidyuta”’ssandhaanam । itya”’dhijyautishham । athaa”’dhividyam । aacaaryah puu”””rvaroopam ॥4। antevaasyutta”’raroopam । vi”’dyaa samdhih । pravacanagm”’ sandhaanam । itya”’dhividyam ॥ athaadhiprajam । maataa poo”””rvaroopam । pitotta”’raroopam । pra”’jaa samdhih । prajananagm”’ sandhaanam । ityadhiprajam ॥5॥ athaadhyaatmam । adharaa hanuh poo”””rvaroopam । uttaraa hanurutta”’raroopam । vaaksamdhih । jihvaa”’ sandhaanam । ityadhyaatmam । iteemaa ma”’haasagmhi”’taah ॥ ya evametaa mahaasagmhitaa vyaakhyaa”’taa veda । sandhiiyate praja”’yaa pashubhih । brahmavarcasenaannaadyena suvargyena”’ lokena ॥6॥

yashchanda”’saamrrishhabho vishvaroo”’pah । chandobhyo.adhyamrritaa”””thsam babhoova”’ । sa mendro”’ medhayaa””” sprrinotu । amrrita”’sya devadhaara”’no bhooyaasam । sharee”’ram me vica”’r-shhanam । jihvaa me madhu”’mattamaa । karnaa”””bhyam bhoorivishru”’vam । brahma”’nah kosho”’.asi medhayaa.api”’hitah । shrutam me”’ gopaaya । aavaham”’tee vitanvaanaa ॥7॥ kurvaanaa ceera”’maatmanah”’ । vaasaagm”’si mama gaava”’shcha । annapaane ca”’ sarvadaa । tato”’ me shriyamaava”’ha । lomashaam pashubhi”’ssaha svaahaa””” । aamaa”’yantu brahmacaarinassvaahaa””” । vimaa”’.a.ayantu brahmacaarinassvaahaa””” । pramaa”’.a.ayantu brahmacaarinassvaahaa””” । damaa”’yantu brahmacaarinassvaahaa””” । shamaa”’yantu brahmacaarinassvaahaa””” ॥8॥ yasho jane”’.asaani svaahaa””” । shreyaan vasya”’so.asaani svaahaa””” । tam tvaa”’ bhaga pravi”’shaani svaahaa””” । sa maa”’ bhaga pravi”’sha svaahaa””” । tasmim”””thsahasra”’shaakhe । shreyaan vasya”’so.asaani svaahaa””” । tam tvaa”’ bhaga pravi”’shaani svaahaa””” । sa maa”’ bhaga pravi”’sha svaahaa””” । tasmim”””thsahasra”’shaakhe । ni bha”’gaa.aham tvayi”’ mrrije svaahaa””” । yathaa.a.apah prava”’taa.a.ayanti”’ । yathaa maasaa”’ aharjaram । evam maam bra”’hmacaarinah”’ । dhaataraayam”’tu sarvatassvaahaa””” । prativesho”’.asi pra maa”’ bhaahi pra maa”’ padyasva ॥9॥

bhoorbhuvassuvariti vaa etaastisro vyaahrri”’tayah । taasaa”’mu ha smai taam ca”’turtheem । maahaa”’camasyah prave”’dayate । maha iti”’ । tadbrahma”’ । sa aatmaa । angaa”””nyanyaa devataah””” । bhooriti vaa ayam lokah । bhuva ityamtari”’kshham । suvarityasau lokah ॥10॥ maha ityaa”’dityah । aadityena vaava sarve”’ lokaa mahee”’yante । bhooriti vaa agnih । bhuva iti”’ vaayuh । suvarityaa”’dityah । maha iti”’ camdramaah””” । camdrama”’saa vaava sarvaa”’ni jyoteegm”’shhi mahee”’yante । bhooriti vaa rricah”’ । bhuva iti saamaa”’ni । suvariti yajoogm”’shhi ॥11॥ maha iti brahma”’ । brahma”’naa vaava sarve”’ vedaa mahee”’yante । bhooriti vai praanah । bhuva itya”’paanah । suvariti”’ vyaanah । maha ityannam””” । anne”’na vaava sarve””” praanaa mahee”’yante । taa vaa etaashchata”’srashchaturdhaa । cata”’srashchatasro vyaahrri”’tayah । taa yo veda”’ । sa ve”’da brahma”’ । sarve”””.asmai devaa balimaava”’hanti ॥12॥

sa ya eshho”””.amtar-hrri”’daya aakaashah । tasmi”’nnayam puru”’shho manomayah”’ । amrri”’to hiranmayah”’ । anta”’rena taalu”’ke । ya eshha stana”’ ivaavalamba”’te । se”””mdrayonih । yatraasau ke”’shaamto vivarta”’te । vyapohya”’ sheer-shhakapaale । bhoorityagnau prati”’tishhThati । bhuva iti”’ vaayau ॥13॥ suvarityaa”’ditye । maha iti brahma”’ni । aapnoti svaaraa”””jyam । aapnoti mana”’saspatim””” । vaakpa”’tishcakshhu”’shpatih । shrotra”’patirvijjhnaana”’patih । etattato”’ bhavati । aakaashasha”’reeram brahma”’ । satyaatma”’ praanaaraa”’mam mana”’ aanandam । shaanti”’samrriddha-mamrritam””” । iti”’ praaciina yogyopaa”””ssva ॥14॥

prrithivya”’mtari”’kshham dyaurdisho”’.avaantaradishaah । agnirvaayuraa”’dityashcamdramaa nakshha”’traani । aapa oshha”’dhayo vanaspata”’ya aakaasha aatmaa । itya”’dhibhootam । athaadhyaatmam । praano vyaano”’.apaana u”’daanassa”’maanah । cakshhushrotram mano vaak-tvak । carma”’ maagmsagg snaavaa.asthi”’ majjaa । etada”’dhividhaaya rrishhiravo”’cat । paanktam vaa idagm sarvam””” । paankte”’naiva paanktagg”’ sprrinoteeti”’ ॥15॥

omiti brahma”’ । omiteedagm sarvam””” । omityetada”’nukrriti hasma vaa apyo shraa”’vayetyaashraa”’vayanti । omiti saamaa”’ni gaayanti । ogm shomiti”’ shastraani”’ shagmsanti । omitya”’dhvaryuh pra”’tigaram prati”’grrinaati । omiti brahmaa prasau”’ti । omitya”’gnihotramanu”’jaanaati । omiti”’ braahmanah pra”’vakshhyannaa”’ha brahmopaa”””pnavaaneeti”’ । brahmaivopaa”””pnoti ॥16॥

rritam ca svaadhyaayaprava”’cane ca । satyam ca svaadhyaayaprava”’cane ca । tapashcha svaadhyaayaprava”’cane ca । damashcha svaadhyaayaprava”’cane ca । shamashcha svaadhyaayaprava”’cane ca । agnayashcha svaadhyaayaprava”’cane ca । agnihotram ca svaadhyaayaprava”’cane ca । atithayashcha svaadhyaayaprava”’cane ca । maanushham ca svaadhyaayaprava”’cane ca । prajaa ca svaadhyaayaprava”’cane ca । prajanashcha svaadhyaayaprava”’cane ca । prajaatishcha svaadhyaayaprava”’cane ca । satyamiti satyavacaa”’ raatheetarah । tapa iti taponityah pau”’rushishhTih । svaadhyaayapravacane eveti naako”’ maudgalyah । taddhi tapa”’-staddhi tapah ॥17॥

aham vrrikshhasya reri”’vaa । kiirtih prrishhTham gireri”’va । oordhvapa”’vitro vaajinee”’va svamrrita”’masmi । dravi”’nagm sava”’rcasam । sumedhaa a”’mrritokshhitah । iti trishankorvedaa”’nuvacanam ॥18॥

vedamanuucyaacaaryo.antevaasina-ma”’nushaasti । satyam vada । dharmam cara । svaadhyaayaa”””nmaa pramadah । aacaaryaaya priyam dhanamaahrritya prajaatantum maa vya”’vacchethseeh । satyaanna prama”’ditavyam । dharmaanna prama”’ditavyam । kushalaanna prama”’ditavyam । bhuutyai na prama”’ditavyam । svaadhyaayapravacanaabhyaam na prama”’ditavyam ॥19॥ devapitrrikaaryaabhyaam na prama”’ditavyam । maatrri”’devo bhava । pitrri”’devo bhava । aacaarya”’devo bhava । atithi”’devo bhava । yaanyanavadyaani”’ karmaani । taani sevi”’tavyaani । no i”’taraani । yaanyasmaakagm suca”’ritaani । taani tvayo”’paasyaani ॥20॥ no i”’taraani । ye ke caasmacchreyaagm”’so braahmanaah । teshhaam tvayaa.a.asane na prashva”’sitavyam । shraddha”’yaa deyam । ashraddha”’yaa.adeyam । shri”’yaa deyam । hri”’yaa deyam । bhi”’yaa deyam । samvi”’daa deyam । atha yadi te karmavicikithsaa vaa vrrittaviciki”’thsaa vaa syaat ॥21॥ ye tatra braahmanaa”””ssammar-shinah । yuktaa”’ aayuktaah । alookshhaa”’ dharma”’kaamaassyuh । yathaa te”’ tatra”’ varterann । tathaa tatra”’ vartethaah । athaabhyaa”””khyaateshhu । ye tatra braahmanaa”””ssammar-shinah । yuktaa”’ aayuktaah । alookshhaa”’ dharma”’kaamaassyuh । yathaa te”’ teshhu”’ varteran । tathaa teshhu”’ vartethaah । eshha”’ aadeshah । eshha u”’padeshah । eshhaa ve”’dopanishhat । etada”’nushaasanam । evamupaa”’sitavyam । evamucaita”’dupaasyam ॥22॥

sham no”’ mitrashsham varu”’nah । sham no”’ bhavatvaryamaa । sham na indro brrihaspati”’h । sham no vishhnu”’rurukramah । namo brahma”’ne । nama”’ste vaayo । tvameva pratyakshham brahmaa”’si । tvaameva pratyakshham brahmaavaa”’dishham । rritama”’vaadishham । satyama”’vaadishham । tanmaamaa”’veet । tadvaktaara”’maaveet । aaveenmaam । aavee”””dvaktaaram””” । om shaantih shaantih shaantih”’ ॥

॥ hari”’h om ॥
॥ shree krrishhnaarpanamastu ॥

********

Leave a Comment