[Sri Rudram Namakam] ᐈ Lyrics In English With PDF

Sri Rudram Namakam Lyrics In English

shree rudra prashnah

krrishhna yajurvedeeya taittireeya samhitaa
chaturtham vaishvadevam kaandam pamchamah prapaaThakah

om namo bhagavate”’ rudraaya ॥
nama”’ste rudra manyava”’ utota ishha”’ve nama”’h ।
nama”’ste astu dhanva”’ne baahubhyaa”’muta te nama”’h ॥

yaa ta ishhu”’h shivata”’maa shivam babhoova”’ te dhanu”’h ।
shivaa sha”’ravyaa”’ yaa tava tayaa”’ no rudra mrridaya ।

yaa te”’ rudra shivaa tanooraghoraa.apaa”’pakaashinee ।
tayaa”’ nastanuvaa shanta”’mayaa giri”’shamtaabhichaa”’kasheehi ॥

yaamishhu”’m girishamta haste bibharshhyasta”’ve ।
shivaam gi”’ritra taam ku”’ru maa hig”’mseeh puru”’shham jaga”’t॥

shivena vacha”’saa tvaa girishaachchaa”’ vadaamasi ।
yathaa”’ nah sarvamijjaga”’dayakshhmagm sumanaa asa”’t ॥

adhya”’vochadadhivaktaa pra”’thamo daivyo”’ bhishhak ।
aheeg”’shcha sarvaa”””mjambhayamthsarvaa”””shcha yaatudhaanya”’h ॥

asau yastaamro a”’runa uta babhruh su”’mamgala”’h ।
ye chemaagm rudraa abhito”’ dikshhu shritaah sa”’hasrasho.avaishhaagm heda”’ eemahe ॥

asau yo”’.avasarpa”’ti neela”’greevo vilo”’hitah ।
utaina”’m gopaa a”’drrishannadrri”’shannudahaarya”’h ।
utainam vishvaa”’ bhootaani sa drrishhTo mrri”’dayaati nah ॥

namo”’ astu neela”’greevaaya sahasraakshhaaya”’ meedhushhe””” ।
atho ye a”’sya satvaa”’no.aham tebhyo”’.akarannama”’h ॥

pramu”’mcha dhanva”’nastvamubhayoraartni”’ yorjyaam ।
yaashcha”’ te hasta ishha”’vah paraa taa bha”’gavo vapa ॥

avatatya dhanustvagm saha”’sraakshha shate”’shhudhe ।
nisheerya”’ shalyaanaam mukhaa”’ shivo na”’h sumanaa”’ bhava ॥

vijyam dhanu”’h kapardino visha”’lyo baana”’vaagm uta ।
ane”’shannasyeshha”’va aabhura”’sya nishhamgathi”’h ॥

yaa te”’ hetirmee”’dushhTama haste”’ babhoova”’ te dhanu”’h ।
tayaa.asmaan, vishvatastvama”’yakshhmayaa pari”’bbhuja ॥

nama”’ste astvaayu”’dhaayaanaa”’tataaya dhrrishhnave””” ।
ubhaabhyaa”’muta te namo”’ baahubhyaam tava dhanva”’ne ॥

pari”’ te dhanva”’no hetirasmaan vrri”’naktu vishvata”’h ।
atho ya i”’shhudhistavaare asmannidhe”’hi tam ॥ 1 ॥

shambha”’ve nama”’h । nama”’ste astu bhagavan-vishveshvaraaya”’ mahaadevaaya”’ tryambakaaya”’ tripuraantakaaya”’ trikaagnikaalaaya”’ kaalaagnirudraaya”’ neelakanThaaya”’ mrrityumjayaaya”’ sarveshvaraaya”’ sadaashivaaya”’ shreeman-mahaadevaaya nama”’h ॥

namo hira”’nya baahave senaanye”’ dishaam cha pata”’ye namo namo”’ vrrikshhebhyo hari”’keshebhyah pashoonaam pata”’ye namo nama”’h saspimja”’raaya tvishhee”’mate patheenaam pata”’ye namo namo”’ babhlushaaya”’ vivyaadhine.annaa”’naam pata”’ye namo namo hari”’keshaayopaveetine”’ pushhTaanaam pata”’ye namo namo”’ bhavasya”’ hetyai jaga”’taam pata”’ye namo namo”’ rudraayaa”’tataavine kshhetraa”’naam pata”’ye namo nama”’h sootaayaaha”’mtyaaya vanaa”’naam pata”’ye namo namo rohi”’taaya sthapata”’ye vrrikshhaanaam pata”’ye namo namo”’ mamtrine”’ vaanijaaya kakshhaa”’naam pata”’ye namo namo”’ bhuvamtaye”’ vaarivaskrritaa-yaushha”’dheenaam pata”’ye namo nama”’ uchchair-gho”’shhaayaakrandaya”’te patteenaam pata”’ye namo nama”’h krritsnaveetaaya dhaava”’te sattva”’naam pata”’ye nama”’h ॥ 2 ॥

namah saha”’maanaaya nivyaadhina”’ aavyaadhinee”’naam pata”’ye namo nama”’h kakubhaaya”’ nishhamgine””” stenaanaam pata”’ye namo namo”’ nishhamgina”’ ishhudhimate”’ taska”’raanaam pata”’ye namo namo vamcha”’te parivamcha”’te staayoonaam pata”’ye namo namo”’ nicherave”’ paricharaayaara”’nyaanaam pata”’ye namo nama”’h srrikaavibhyo jighaag”’msadbhyo mushhnataam pata”’ye namo namo”’.asimadbhyo naktamchara”’dbhyah prakrrintaanaam pata”’ye namo nama”’ ushhneeshhine”’ giricharaaya”’ kulumchaanaam pata”’ye namo nama ishhu”’madbhyo dhanvaavibhya”’shcha vo namo nama”’ aatan-vaanebhya”’h pratidadhaa”’nebhyashcha vo namo nama”’ aayachcha”’dbhyo visrrijad-bhya”’shcha vo namo namo.assa”’dbhyo vidya”’d-bhyashcha vo namo nama aasee”’nebhyah shayaa”’nebhyashcha vo namo nama”’h svapadbhyo jaagra”’d-bhyashcha vo namo namastishhTha”’dbhyo dhaava”’d-bhyashcha vo namo nama”’h sabhaabhya”’h sabhaapa”’tibhyashcha vo namo namo ashvebhyo.ashva”’patibhyashcha vo nama”’h ॥ 3 ॥

nama”’ aavyaadhinee”””bhyo vividhya”’nteebhyashcha vo namo nama uga”’naabhyastrrigm-hateebhya”’shcha vo namo namo”’ grritsebhyo”’ grritsapa”’tibhyashcha vo namo namo vraate”””bhyo vraata”’patibhyashcha vo namo namo”’ ganebhyo”’ ganapa”’tibhyashcha vo namo namo viroo”’pebhyo vishvaroo”’pebhyashcha vo namo namo”’ mahadbhya”’h, kshhullakebhya”’shcha vo namo namo”’ rathibhyo”’.arathebhya”’shcha vo namo namo rathe”””bhyo ratha”’patibhyashcha vo namo nama”’h senaa”””bhyah senaanibhya”’shcha vo namo nama”’h, kshhattrribhya”’h samgraheetrribhya”’shcha vo namo namastakshha”’bhyo rathakaarebhya”’shcha vo namo”’ namah kulaa”’lebhyah karmaare”””bhyashcha vo namo nama”’h pumjishhTe”””bhyo nishhaadebhya”’shcha vo namo nama”’h ishhukrridbhyo”’ dhanvakrrid-bhya”’shcha vo namo namo”’ mrrigayubhya”’h shvanibhya”’shcha vo namo namah shvabhyah shvapa”’tibhyashcha vo nama”’h ॥ 4 ॥

namo”’ bhavaaya”’ cha rudraaya”’ cha nama”’h sharvaaya”’ cha pashupata”’ye cha namo neela”’greevaaya cha shitikamThaa”’ya cha nama”’h kapardhine”’ cha vyu”’ptakeshaaya cha nama”’h sahasraakshhaaya”’ cha shatadha”’nvane cha namo”’ girishaaya”’ cha shipivishhTaaya”’ cha namo”’ meedhushhTa”’maaya cheshhu”’mate cha namo””” hrasvaaya”’ cha vaamanaaya”’ cha namo”’ brrihate cha varshhee”’yase cha namo”’ vrriddhaaya”’ cha samvrridhva”’ne cha namo agri”’yaaya cha prathamaaya”’ cha nama”’ aashave”’ chaajiraaya”’ cha namah sheeghri”’yaaya cha sheebhyaa”’ya cha nama”’ oormyaa”’ya chaavasvanyaa”’ya cha nama”’h srotasyaa”’ya cha dveepyaa”’ya cha ॥ 5 ॥

namo””” jyeshhThaaya”’ cha kanishhThaaya”’ cha nama”’h poorvajaaya”’ chaaparajaaya”’ cha namo”’ madhyamaaya”’ chaapagalbhaaya”’ cha namo”’ jaghanyaa”’ya cha budhni”’yaaya cha nama”’h sobhyaa”’ya cha pratisaryaa”’ya cha namo yaamyaa”’ya cha kshhemyaa”’ya cha nama”’ urvaryaa”’ya cha khalyaa”’ya cha namah shlokyaa”’ya chaa.avasaanyaa”’ya cha namo vanyaa”’ya cha kakshhyaa”’ya cha nama”’h shravaaya”’ cha pratishravaaya”’ cha nama”’ aashushhe”’naaya chaashura”’thaaya cha namah shooraa”’ya chaavabhindate cha namo”’ varmine”’ cha varoodhine”’ cha namo”’ bilmine”’ cha kavachine”’ cha nama”’h shrutaaya”’ cha shrutasenaaya”’ cha ॥ 6 ॥

namo”’ dumdubhyaa”’ya chaahananyaa”’ya cha namo”’ dhrrishhnave”’ cha pramrrishaaya”’ cha namo”’ dootaaya”’ cha prahi”’taaya cha namo”’ nishhamgine”’ cheshhudhimate”’ cha nama”’s-teekshhneshha”’ve chaayudhine”’ cha nama”’h svaayudhaaya”’ cha sudhanva”’ne cha namah srutyaa”’ya cha pathyaa”’ya cha nama”’h kaaTyaa”’ya cha neepyaa”’ya cha namah soodyaa”’ya cha sarasyaa”’ya cha namo”’ naadyaaya”’ cha vaishamtaaya”’ cha namah koopyaa”’ya chaavaTyaa”’ya cha namo varshhyaa”’ya chaavarshhyaaya”’ cha namo”’ meghyaa”’ya cha vidyutyaa”’ya cha nama eedhriyaa”’ya chaatapyaa”’ya cha namo vaatyaa”’ya cha reshhmi”’yaaya cha namo”’ vaastavyaa”’ya cha vaastupaaya”’ cha ॥ 7 ॥

namah somaa”’ya cha rudraaya”’ cha nama”’staamraaya”’ chaarunaaya”’ cha nama”’h shamgaaya”’ cha pashupata”’ye cha nama”’ ugraaya”’ cha bheemaaya”’ cha namo”’ agrevadhaaya”’ cha doorevadhaaya”’ cha namo”’ hantre cha hanee”’yase cha namo”’ vrrikshhebhyo hari”’keshebhyo nama”’staaraaya nama”’shshambhave”’ cha mayobhave”’ cha nama”’h shamkaraaya”’ cha mayaskaraaya”’ cha nama”’h shivaaya”’ cha shivata”’raaya cha namasteerthyaa”’ya cha koolyaa”’ya cha nama”’h paaryaa”’ya chaavaaryaa”’ya cha nama”’h pratara”’naaya chottara”’naaya cha nama”’ aataaryaa”’ya chaalaadyaa”’ya cha namah shashhpyaa”’ya cha phenyaa”’ya cha nama”’h sikatyaa”’ya cha pravaahyaa”’ya cha ॥ 8 ॥

nama”’ irinyaa”’ya cha prapathyaa”’ya cha nama”’h kigmshilaaya”’ cha kshhaya”’naaya cha nama”’h kapardine”’ cha pulastaye”’ cha namo goshhThyaa”’ya cha grrihyaa”’ya cha namastalpyaa”’ya cha gehyaa”’ya cha nama”’h kaaTyaa”’ya cha gahvareshhThaaya”’ cha namo””” hrridayyaa”’ya cha niveshhpyaa”’ya cha nama”’h paagm savyaa”’ya cha rajasyaa”’ya cha namah shushhkyaa”’ya cha harityaa”’ya cha namo lopyaa”’ya cholapyaa”’ya cha nama”’ oorvyaa”’ya cha soormyaa”’ya cha nama”’h parnyaa”’ya cha parnashadyaa”’ya cha namo”’.apaguramaa”’naaya chaabhighnate cha nama”’ aakhkhidate cha”’ prakhkhidate cha namo”’ vah kirikebhyo”’ devaanaagm hrrida”’yebhyo namo”’ vikshheenakebhyo namo”’ vichinvatkebhyo nama”’ aanir hatebhyo nama”’ aameevatkebhya”’h ॥ 9 ॥

draape andha”’saspate dari”’dran-neela”’lohita ।
eshhaam puru”’shhaanaameshhaam pa”’shoonaam maa bhermaa.aro mo e”’shhaam kimchanaama”’mat ।

yaa te”’ rudra shivaa tanooh shivaa vishvaaha”’bheshhajee ।
shivaa rudrasya”’ bheshhajee tayaa”’ no mrrida jeevase””” ॥

imaagm rudraaya”’ tavase”’ kapardine””” kshhayadvee”’raaya prabha”’raamahe matim ।
yathaa”’ nah shamasa”’d dvipade chatu”’shhpade vishva”’m pushhTam graame”’ asminnanaa”’turam ।

mrridaa no”’ rudrota no maya”’skrridhi kshhayadvee”’raaya nama”’saa vidhema te ।
yachcham cha yoshcha manu”’raayaje pitaa tada”’shyaama tava”’ rudra pranee”’tau ।

maa no”’ mahaanta”’muta maa no”’ arbhakam maa na ukshha”’mtamuta maa na”’ ukshhitam ।
maa no”’.avadheeh pitaram mota maatara”’m priyaa maa na”’stanuvo”’ rudra reerishhah ।

maa na”’stoke tana”’ye maa na aayu”’shhi maa no goshhu maa no ashve”’shhu reerishhah ।
veeraanmaa no”’ rudra bhaamito.ava”’dheer-havishhma”’nto nama”’saa vidhema te ।

aaraatte”’ goghna uta poo”’rushhaghne kshhayadvee”’raaya sum-namasme te”’ astu ।
rakshhaa”’ cha no adhi”’ cha deva broohyathaa”’ cha nah sharma”’ yachcha dvibarhaa”””h ।

stuhi shrutam ga”’rtasadam yuvaa”’nam mrriganna bheemamu”’pahantumugram ।
mrridaa ja”’ritre ru”’dra stavaa”’no anyante”’ asmanniva”’pantu senaa”””h ।

pari”’no rudrasya”’ hetir-vrri”’naktu pari”’ tveshhasya”’ durmati ra”’ghaayoh ।
ava”’ sthiraa maghava”’d-bhyas-tanushhva meedh-va”’stokaaya tana”’yaaya mrridaya ।

meedhu”’shhTama shiva”’tama shivo na”’h sumanaa”’ bhava ।
parame vrrikshha aayu”’dhannidhaaya krrittim vasaa”’na aacha”’ra pinaa”’kam bibhradaaga”’hi ।

viki”’rida vilo”’hita nama”’ste astu bhagavah ।
yaaste”’ sahasragm”’ hetayonyamasman-niva”’pantu taah ।

sahasraa”’ni sahasradhaa baa”’huvostava”’ hetaya”’h ।
taasaameeshaa”’no bhagavah paraacheenaa mukhaa”’ krridhi ॥ 10 ॥

sahasraa”’ni sahasrasho ye rudraa adhi bhoomyaa”””m ।
teshhaag”’m sahasrayojane.avadhanvaa”’ni tanmasi ।

asmin-ma”’hat-ya”’rnave”””m.atari”’kshhe bhavaa adhi”’ ।
neela”’greevaah shitikanThaa”””h sharvaa adhah, kshha”’maacharaah ।

neela”’greevaah shitikanThaa divag”’m rudraa upa”’shritaah ।
ye vrrikshheshhu”’ saspimja”’raa neela”’greevaa vilo”’hitaah ।

ye bhootaanaamadhi”’patayo vishikhaasa”’h kapardi”’nah ।
ye anne”’shhu vividhya”’nti paatre”’shhu piba”’to janaan”’ । ye pathaam pa”’thirakshha”’ya ailabrridaa”’ yavyudha”’h । ye teerthaani”’ prachara”’mti srrikaava”’mto nishhamgina”’h । ya etaava”’mtashcha bhooyaag”’msashcha disho”’ rudraa vi”’tasthire । teshhaag”’m sahasrayojane.avadhanvaa”’ni tanmasi । namo”’ rudhrebhyo ye prri”’thivyaam ye”””m.atari”’kshhe ye divi yeshhaamannam vaato”’ varshhamishha”’vastebhyo dasha praacheerdasha”’ dakshhinaa dasha”’ prateecheer-dasho-dee”’cheer-dashordhvaastebhyo namaste no”’ mrridayantu te yam dvishhmo yashcha”’ no dveshhTi tam vo jambhe”’ dadhaami ॥ 11 ॥

trya”’mbakam yajaamahe sugamdhim pu”’shhTivardha”’nam । urvaarukami”’va bamdha”’naan-mrrityo”’r-mukshheeya maa.amrritaa”””t । yo rudro agnau yo apsu ya oshha”’dheeshhu yo rudro vishvaa bhuva”’naa vivesha tasmai”’ rudraaya namo”’ astu । tamu”’ shhTuhi yah svishhuh sudhanvaa yo vishva”’sya kshhaya”’ti bheshhajasya”’ । yakshhvaa”””mahe sau”””manasaaya”’ rudram namo”””bhir-devamasu”’ram duvasya । ayam me hasto bhaga”’vaanayam me bhaga”’vattarah । ayam me””” vishvabhe”””shhajo.ayagm shivaabhi”’marshanah । ye te”’ sahasra”’mayutam paashaa mrrityo martyaa”’ya hanta”’ve । taan yajjhnasya”’ maayayaa sarvaanava”’ yajaamahe । mrrityave svaahaa”’ mrrityave svaahaa””” । praanaanaam granthirasi rudro maa”’ vishaantakah । tenaannenaa”””pyaayasva ॥
om namo bhagavate rudraaya vishhnave mrrityu”’rme paahi ॥

sadaashivom ।

om shaamtih shaamtih shaamti”’h

********

Also Read:

Leave a Comment