[Ganapati Atharvashirsha] ᐈ Lyrics In English With PDF

In Hinduism, Ganapati Atharvashirsha comes under minor Upanishad which is dedicated to Lord Ganesha.

Ganesh is the son of divine Goddess Parvati and divine Lord Shiva. Ganesha is known for his wisdom, intellect, and learning.

And Ganapati Atharvashirsha is the best way to worship Ganesha. If you read this stotram full of devotion and trust then Lord Ganesha will bless you with everything in your life.

Ganapati Atharvashirsha English Lyrics

॥ ganapatyatharvasheershhopanishhat (shree ganeshhaatharvashheershham) ॥

om bhadram karne”’bhih shrrinuyaama”’ devaah । bhadram pa”’shyemaakshhabhiryaja”’traah । sthirairangai”””stushhThuvaagm sa”’stanoobhi”’h । vyashe”’ma devahi”’tam yadaayu”’h । svasti na indro”’ vrriddhashra”’vaah । svasti na”’h pooshhaa vishvave”’daah । svasti nastaarkshhyo ari”’shhTanemih । svasti no brrihaspati”’rdadhaatu ॥

om shaantih shaantih shaanti”’h ॥

om nama”’ste ganapa”’taye । tvameva pratyakshham tattva”’masi । tvameva kevalam kartaa”’.asi । tvameva kevalam dhartaa”’.asi । tvameva kevalam hartaa”’.asi । tvameva sarvam khalvida”’m brahmaasi । tvam saakshhaadaatmaa”’.asi nityam ॥ 1 ॥
rri”’tam vachmi । sa”’tyam vachmi ॥ 2 ॥

ava tvam maam । ava”’ vaktaaram””” । ava”’ shrotaaram””” । ava”’ daataaram””” । ava”’ dhaataaram””” । avaanoochaanama”’va shishhyam । ava”’ pashchaattaa”””t । ava”’ purastaa”””t । avottaraattaa”””t । ava”’ dakshhinaattaa”””t । ava”’ chordhvaattaa”””t । avaadharaattaa”””t । sarvato maam paahi paahi”’ samamtaat ॥ 3 ॥

tvam vaanmaya”’stvam chinmayah । tvamaanandamaya”’stvam brahmamayah । tvam sachchidaanandaa.advi”’teeyo.asi । tvam pratyakshham brahmaa”’si । tvam jjhnaanamayo vijjhnaana”’mayo.asi ॥ 4 ॥

sarvam jagadidam tva”’tto jaayate । sarvam jagadidam tva”’ttastishhThati । sarvam jagadidam tvayi laya”’meshhyati । sarvam jagadidam tvayi”’ pratyeti । tvam bhoomiraapo.analo.ani”’lo nabhah । tvam chatvaari vaa”””kpadaani ॥ 5 ॥

tvam gunatra”’yaateetah । tvam avasthaatra”’yaateetah । tvam dehatra”’yaateetah । tvam kaalatra”’yaateetah । tvam moolaadhaarasthito”’.asi nityam । tvam shaktitra”’yaatmakah । tvaam yogino dhyaaya”’nti nityam । tvam brahmaa tvam vishhnustvam rudrastvamindrastvamagnistvam vaayustvam sooryastvam chandramaastvam brahma bhoorbhuvah svarom ॥ 6 ॥

ganaadim””” poorva”’muchchaarya varnaadee”””m stadanamtaram । anusvaarah pa”’ratarah । ardhe”””mdulasitam । taare”’na rriddham । etattava manu”’svaroopam । gakaarah poo”””rvaroopam । akaaro madhya”’maroopam । anusvaarashchaa”””mtyaroopam । bindurutta”’raroopam । naada”’h sandhaanam । sagmhi”’taa samdhih । saishhaa gane”’shavidyaa । gana”’ka rrishhih । nichrridgaaya”’treecChamdah । shree mahaaganapati”’rdevataa । om gam ganapa”’taye namah ॥ 7 ॥

ekadamtaaya”’ vidmahe”’ vakratumDaaya”’ dheemahi ।
tanno”’ dantih prachodayaa”””t ॥ 8 ॥

ekadamtam cha”’turhastam paashama”’mkushadhaari”’nam । rada”’m cha vara”’dam hastairbibhraana”’m mooshhakadhva”’jam । rakta”’m lamboda”’ram shoorpakarnaka”’m raktavaasa”’sam । rakta”’gamdhaanu”’liptaamgam raktapu”’shhpaih supooji”’tam । bhaktaa”’nukampi”’nam devam jagatkaa”’ranamachyu”’tam । aavi”’rbhootam cha”’ srrishhTyaadau prakrrite”””h purushhaatpa”’ram । eva”’m dhyaayati”’ yo nityam sa yogee”’ yoginaam va”’rah ॥ 9 ॥

namo vraatapataye namo ganapataye namah pramathapataye namaste.astu lambodaraayaikadantaaya vighnavinaashine shivasutaaya shreevaradamoortaye
namah ॥ 10 ॥

etadatharvasheershham yo.adheete । sa brahmabhooyaa”’ya kalpate । sa sarvavighnai”””rna baadhyate । sa sarvatah sukha”’medhate । sa panchamahaapaapaa”””t pramuchyate । saayama”’dheeyaano divasakrritam paapa”’m naashayati । praatara”’dheeyaano raatrikrritam paapa”’m naashayati । saayam praatah pra”’yunjaano paapo.apaa”’po bhavati । dharmaarthakaamamokshha”’m cha vimdati । idamatharvasheershhamashishhyaaya”’ na deyam । yo yadi mo”’haad daasyati sa paapee”’yaan bhavati । sahasraavartanaadyam yam kaama”’madheete । tam tamane”’na saadhayet ॥ 11 ॥

anena ganapatima”’bhishhimchati । sa vaa”’gmee bhavati । chaturthyaamana”’shnan japati sa vidyaa”’vaan bhavati । ityatharva”’navaakyam । brahmaadyaachara”’nam vidyaanna bibheti kadaa”’chaneti ॥ 12 ॥

yo doorvaanku”’rairyajati sa vaishravanopa”’mo bhavati । yo laa”’jairyajati sa yasho”’vaan bhavati । sa medhaa”’vaan bhavati । yo modakasahasre”’na yajati sa vaanChitaphalama”’vaapnoti । yah saajya sami”’dbhiryajati sa sarvam labhate sa sa”’rvam labhate ॥ 13 ॥

ashhTau braahmanaan samyag graa”’hayitvaa sooryavarcha”’svee bhavati । sooryagrahe ma”’haanadyaam pratimaasannidhau vaa japtvaa siddhama”’mtro bhavati । mahaavighnaa”””t pramuchyate । mahaadoshhaa”””t pramuchyate । mahaapaapaa”””t pramuchyate । mahaapratyavaayaa”””t pramuchyate । sa sarva”’vidbhavati sa sarva”’vidbhavati । ya e”’vam veda । ityu”’panishha”’t ॥ 14 ॥

om bhadram karne”’bhih shrrinuyaama”’ devaah । bhadram pa”’shyemaakshhabhiryaja”’traah । sthirairangai”””stushhThuvaagm sa”’stanoobhi”’h । vyashe”’ma devahi”’tam yadaayu”’h । svasti na indro”’ vrriddhashra”’vaah । svasti na”’h pooshhaa vishvave”’daah । svasti nastaarkshhyo ari”’shhTanemih । svasti no brrihaspati”’rdadhaatu ॥

om shaantih shaantih shaanti”’h ॥

********

Also Read:

Language

If you want to read this stotram in any other language then we already added Ganapati Atharvashirsha in nine different languages. So you can easily choose any language you want to read.

So for those who are here to download Ganapati Atharvashirsha in English PDF with mp3 songs and images, then you have to wait for few days. For any questions comment down below.

Leave a Comment