[Narayana Kavacham] ᐈ Lyrics In English Pdf

Narayana Kavacham Stotram Lyrics In English

nyaasah

amganyaasah
om om paadayoh namah ।
om nam jaanunoh namah ।
om mom oorvoh namah ।
om naam udare namah ।
om raam hrridi namah ।
om yam urasi namah ।
om naam mukhe namah ।
om yam shirasi namah ।

karanyaasah
om om dakshhinatarjanyaam namah ।
om nam dakshhinamadhyamaayaam namah ।
om mom dakshhinaanaamikaayaam namah ।
om bham dakshhinakanishhThikaayaam namah ।
om gam vaamakanishhThikaayaam namah ।
om vam vaamaanikaayaam namah ।
om tem vaamamadhyamaayaam namah ।
om vaam vaamatarjanyaam namah ।
om sum dakshhinaangushhThordhvaparvani namah ।
om dem dakshhinaangushhThaadhah parvani namah ।
om vaam vaamaangushhThordhvaparvani namah ।
om yam vaamaangushhThaadhah parvani namah ।

vishhnushhadakshharanyaasah
om om hrridaye namah ।
om vim moordhnai namah ।
om shham bhrurvormadhye namah ।
om nam shikhaayaam namah ।
om vem netrayoh namah ।
om nam sarvasandhishhu namah ।
om mah praacyaam astraaya phaT ।
om mah aagneyyaam astraaya phaT ।
om mah dakshhinasyaam astraaya phaT ।
om mah nairritye astraaya phaT ।
om mah prateecyaam astraaya phaT ।
om mah vaayavye astraaya phaT ।
om mah udeecyaam astraaya phaT ।
om mah aishaanyaam astraaya phaT ।
om mah oordhvaayaam astraaya phaT ।
om mah adharaayaam astraaya phaT ।

shree harih

atha shreenaaraayanakavaca

॥raajovaaca॥
yayaa guptah sahastraakshhah savaahaan ripusainikaan।
kreedanniva vinirjitya trilokyaa bubhuje shriyam॥1॥

bhagavamstanmamaakhyaahi varma naaraayanaatmakam।
yathaasstataayinah shatroon yena guptosjayanmrridhe॥2॥

॥shreeshuka uvaaca॥
vrritah purohitostvaashhTro mahendraayaanuprricChate।
naaraayanaakhyam varmaaha tadihaikamanaah shrrinu॥3॥

vishvaroopa uvaacadhautaanghripaaniraacamya sapavitra udan mukhah।
krritasvaangakaranyaaso mantraabhyaam vaagyatah shucih॥4॥

naaraayanamayam varma samnahyed bhaya aagate।
paadayorjaanunoroorvoroodare hrridyathorasi॥5॥

mukhe shirasyaanupoorvyaadomkaaraadeeni vinyaset।
om namo naaraayanaayeti viparyayamathaapi vaa॥6॥

karanyaasam tatah kuryaad dvaadashaakshharavidyayaa।
pranavaadiyakaarantamangulyangushhThaparvasu॥7॥

nyased hrridaya onkaaram vikaaramanu moordhani।
shhakaaram tu bhruvormadhye nakaaram shikhayaa dishet॥8॥

vekaaram netrayoryunjyaannakaaram sarvasandhishhu।
makaaramastramuddishya mantramoortirbhaved budhah॥9॥

savisargam phadantam tat sarvadikshhu vinirdishet।
om vishhnave nama iti ॥10॥

aatmaanam paramam dhyaayeda dhyeyam shhaTshaktibhiryutam।
vidyaatejastapomoortimimam mantramudaahareta ॥11॥

om harirvidadhyaanmama sarvarakshhaam nyastaanghripadmah patagendraprrishhThe।
daraaricarmaasigadeshhucaapaashaan dadhaanosshhTagunosshhTabaahuh ॥12॥

jaleshhu maam rakshhatu matsyamoortiryaadoganebhyo varoonasya paashaat।
sthaleshhu maayaavaTuvaamanosvyaat trivikramah khe.avatu vishvaroopah ॥13॥

durgeshhvaTavyaajimukhaadishhu prabhuh paayaannrrisimho.asurayuthapaarih।
vimuncato yasya mahaaTTahaasam disho vinedurnyapatamshca garbhaah ॥14॥

rakshhatvasau maadhvani yajjhnakalpah svadamshhTrayonneetadharo varaahah।
raamo.adrikooTeshhvatha vipravaase salakshhmanosvyaad bharataagrajossmaan ॥15॥

maamugradharmaadakhilaat pramaadaannaaraayanah paatu narashca haasaat।
dattastvayogaadatha yoganaathah paayaad guneshah kapilah karmabandhaat ॥16॥

sanatkumaaro vatu kaamadevaaddhayasheershhaa maam pathi devahelanaat।
devarshhivaryah purooshhaarcanaantaraat koormo harirmaam nirayaadasheshhaat ॥17॥

dhanvantarirbhagavaan paatvapathyaad dvandvaad bhayaadrrishhabho nirjitaatmaa।
yajjhnashca lokaadavataajjanaantaad balo ganaat krodhavashaadaheendrah ॥18॥

dvaipaayano bhagavaanaprabodhaad buddhastu paakhandaganaat pramaadaat।
kalkih kale kaalamalaat prapaatu dharmaavanaayorookrritaavataarah ॥19॥

maam keshavo gadayaa praataravyaad govinda aasangavamaattavenuh।
naaraayana praahna udaattashaktirmadhyandine vishhnurareendrapaanih ॥20॥

devosparaahne madhuhogradhanvaa saayam tridhaamaavatu maadhavo maam।
doshhe hrrishheekesha utaardharaatre nisheetha ekosvatu padmanaabhah ॥21॥

shreevatsadhaamaapararaatra eeshah pratyooshha eesho.asidharo janaardanah।
daamodaro.avyaadanusandhyam prabhaate vishveshvaro bhagavaan kaalamoortih ॥22॥

cakram yugaantaanalatigmanemi bhramat samantaad bhagavatprayuktam।
dandagdhi dandagdhyarisainyamaasu kakshham yathaa vaatasakho hutaashah ॥23॥

gade.ashanisparshanavisphulinge nishhpindhi nishhpindhyajitapriyaasi।
kooshhmaandavainaayakayakshharakshhobhootagrahaamshcoornaya coornayaareen ॥24॥

tvam yaatudhaanapramathapretamaatrripishaacavipragrahaghoradrrishhTeen।
darendra vidraavaya krrishhnapoorito bheemasvano.arerhrridayaani kampayan ॥25॥

tvam tigmadhaaraasivaraarisainyameeshaprayukto mama Chindhi Chindhi।
carmanChatacandra Chaadaya dvishhaamaghonaam hara paapacakshhushhaam ॥26॥

yanno bhayam grahebhyo bhoot ketubhyo nrribhya eva ca।
sareesrripebhyo damshhTribhyo bhootebhyom.ahobhya eva vaa ॥27॥

sarvaanyetaani bhagannaamaroopaastrakeertanaat।
prayaantu samkshhayam sadyo ye nah shreyah prateepakaah ॥28॥

garoodxo bhagavaan stotrastobhashChandomayah prabhuh।
rakshhatvasheshhakrricChrebhyo vishhvaksenah svanaamabhih ॥29॥

sarvaapadbhyo harernaamaroopayaanaayudhaani nah।
buddhindriyamanah praanaan paantu paarshhadabhooshhanaah ॥30॥

yathaa hi bhagavaaneva vastutah sadsacca yat।
satyanaanena nah sarve yaantu naashamupaadravaah ॥31॥

yathaikaatmyaanubhaavaanaam vikalparahitah svayam।
bhooshhanaayuddhalingaakhyaa dhatte shakteeh svamaayayaa ॥32॥

tenaiva satyamaanena sarvajjhno bhagavaan harih।
paatu sarvaih svaroopairnah sadaa sarvatra sarvagah ॥33

vidikshhu dikshhoordhvamadhah samantaadantarbahirbhagavaan naarasimhah।
prahaapayamllokabhayam svanena grastasamastatejaah ॥34॥

maghavannidamaakhyaatam varma naarayanaatmakam।
vijeshhyasyanjasaa yena damshito.asurayoothapaan ॥35॥

etad dhaarayamaanastu yam yam pashyati cakshhushhaa।
padaa vaa samsprrishet sadyah saadhvasaat sa vimucyate ॥36॥

na kutashcita bhayam tasya vidyaam dhaarayato bhavet।
raajadasyugrahaadibhyo vyaaghraadibhyashca karhicit ॥37॥

imaam vidyaam puraa kashcit kaushiko dhaarayan dvijah।
yogadhaaranayaa svaangam jahau sa maroodhanvani ॥38॥

tasyopari vimaanena gandharvapatirekadaa।
yayau citrarathah streerbhivrrito yatra dvijakshhayah ॥39॥

gaganaannyapatat sadyah savimaano hyavaak shiraah।
sa vaalakhilyavacanaadastheenyaadaaya vismitah।
praasya praaceesarasvatyaam snaatvaa dhaama svamanvagaat ॥40॥

॥shreeshuka uvaaca॥
ya idam shrrinuyaat kaale yo dhaarayati caadrritah।
tam namasyanti bhootaani mucyate sarvato bhayaat ॥41॥

etaam vidyaamadhigato vishvaroopaacChatakratuh।
trailokyalakshhmeem bubhuje vinirjitya.amrridhesuraan ॥42॥

॥iti shreenaaraayanakavacam sampoornam॥
( shreemadbhaagavata skandha 6,a। 8 )

********

Also Read:

Leave a Comment