[तिरुप्पावै] ᐈ Tiruppavai In Hindi/Sanskrit Pdf

Tiruppavai Lyrics In Hindi/Sanskrit

1. पाशुरम्
मार्गलि त्तिज्ञ्गल् मदि निरैन्द नन्नालाल्
नीराड प्पोदुवीर्, पोदुमिनो नेरिलैयीर्
शीर् मल्गुम् आय् प्पाडि Sऎल्वच्चिरु मीर् काल्
कूर्वेल् कॊडुन्दॊलिलन् नन्दगोपन् कुमरन्
एरार् न्द कण्णि यशोदै यिलंशिङ्गम्
कार्मेनिच्चज्ञ्गण् कदिर्मदियं बोल् मुगत्तान्
नारायणने नमक्के परैतरुवान्
पारोर् पुगलप्पडिन्देलो रॆम्बावाय् ॥

2. पाशुरम्
वैयत्तु वाल्वीर्गाल् नामुम् नम्बावैक्कु
च्चॆय्युम् किरिशैगल् केलीरो पार्कडलुल्
पै यत्तु यिन्र परमनडिपाडि
नॆय्युण्णोम् पालुण्णोम् नाट्काले नीराडि
मैयिट्टॆलुदोम् मलरिट्टु नामुडियोम्
Sऎय्यादन Sऎय्योम् तीक्कुरलै च्चॆन्रोदोम्
ऐय्यमुम् पिच्चैयुम् आन्दनैयुम् कैकाट्टि
उय्यु मारॆण्णि युगन्देलो रॆम्बावाय् ॥

3. पाशुरम्
ओङ्गि युलगलन्द उत्तमन् पेर्पाडि
नाङ्गल् नम्बावैक्कु च्चाट्रि नीराडिनाल्
तीङ्गन्रि नाडॆल्लाम् तिङ्गल् मुम्मारि पॆय् दु
ओङ्गु पॆरुम् Sऎन्नॆल् ऊडु कयलुगल
पूङ्गुवलै पोदिल् पॊरिवण्डु कण्पडुप्प
तेङ्गादे पुक्किरुन्दु शीर् त्तमुलै पट्रि
वाङ्गक्कुडम् निरैक्कुम् वल्लल् पॆरुम्बशुक्कल्
नीङ्गादSऎल्वम् निरैन्देलो रॆम्बावाय् ॥

4. पाशुरम्
आलिमलैक्कण्णा ! ऒन्रु नीकै करवेल्
आलियुल् पुक्कु मुगुन्दु कॊडार्तेरि
ऊलिमुदल्व नुरुवम्पोल् मॆयिकरुत्तु
पालियन्दोलुडै पर्पनाबन् कैयिल्
आलिपोल् मिन्नि, वलम्बुरि पोल् निन्रदिरिन्दु
तालादे शार् ज्ञ्गमुदैत्त शरमलैपोल्
वालवुलगिनिल् पॆय् दिडाय् नाङ्गलुम्
मार्गलि नीराड मगिलिन्देलो रॆम्बावाय् ॥

5. पाशुरम्
मायनै मन्नु, वडमदुरै मैन्दनै
त्तूय पॆरुनीर् यमुनै त्तुरैवनै
आयर् कुलत्तिनिल् तोन्रुम् मणि विलक्कै
त्तायैक्कुडल् विलक्कम् Sऎय्द दामोदरनै
तूयोमाय् वन्दुनाम् तूमलर् तूवित्तॊलुदु
वायिनाल् पाडि, मनत्तिनल् शिन्दिक्क
पोयपिल्लैयुम् प्पुगुदरुवा निन्रनवुम्
तीयिनिल् तूशागुं Sऎप्पेलो रॆम्बावाय् ॥

6. पाशुरम्
पुल्लुम् शिलुम्बिनकाण् पुल्लरय्यन् कोयिलिल्
वॆल्लै विलिशङ्गिन् पेररवम् केट्टि लैयो
पिल्ला यॆलुन्दि राय् पेय् मुलै नञ्जुण्डु
कल्लच्चगडं कलक्कलिय क्कालोच्चि
वॆल्लत्तरविल् तुयिल मर् न्द वित्तिनै
उल्लत्तु क्कॊण्डु मुनिवर्गलुम् योगिगलुम्
मॆल्ल वॆलुन्दु आरियन्र पेररवम्
उल्लम् पुगुन्दु कुलिर् न्देलो रॆम्बावाय् ॥

7. पाशुरम्
कीशु कीSऎन्रॆज्ञ्गुमानै चात्तकलन्दु !
पेशिन पेच्चरवम् केट्टिलैयो ! पेय् प्पॆण्णे !
काशुम् पिरप्पुम् कलगलप्पक्कै पेर्तु
वाश नरुज्ञ्गुल लायिच्चियर् मत्तिनाल्
ओशै पडुत्त तयिर रवम् केट्टिलैयो
नायकप्पॆण्णिल्लाय् ! नारायणन् मूर्ति
केशावनै प्पाडवुम् नीकेट्टे किडत्तियो
तेश मुडैयाय् ! तिर वेलो रॆम्बावाय् ॥

8. पाशुरम्
कील् वानम् वॆल्लॆन्रु ऎरुमै शिरुवीडु
मेय् वान् परन्दनकाण् मिक्कुल्ल पिल्लैगलुम्
पोवान् पोगिन्रारै पोगामल् कात्तुन्नै
कूवुवान् वन्दु निन्रोम् कोदुकलमुडैय
पावाय् ! ऎलुन्दिराय् पाडिप्परैकॊण्डु
मावाय् ! पिलन्दानै मल्लरै माट्टिय
देवादिदेवनै च्चॆन्रुनाम् शेवित्ताल्
आवावॆन्रा राय् न्दरुलेलो रॆम्बावाय् ॥

9. पाशुरम्
तूमणि माडत्तुच्चुट्रुम् विलक्कॆरिय
धूपम् कमल त्तुयिलणै मेल् कण् वलरुम्
मामान् मगले ! मणिक्कदवम् ताल् तिरवाय्
मामीर्! अवलै यॆलुप्पीरो उन् मगल् दान्
ऊमैयो ? अन्रिच्चॆविडो ? अनन्दलो
ए मप्पॆरुन्दुयिल् मन्दिरप्पट्टालो ?
मामायन् माधवन् वैकुन्दन् ऎन्रॆन्रु
नामम् पलवुम् नविन्रेलो रॆम्बावाय् ॥

10. पाशुरम्
नोट्रुच्चुवर्कम् पुहिगिन्रवम्मनाय्
माट्रमुम् तारारो वाशल् तिरवादार्
नाट्रत्तुलाय् मुडि नारायणन् नम्माल्
पोट्रप्परैत्तरुम् पुण्णियनाल्,पण्णॊरुनाल्,
कूट्रत्तिन् वाय् विलन्द कुम्बकरुणनुम्
तोट्रु मुनक्के पॆरुन्दुयिल् तान् तन्दानो ?
आट्रवनन्दलुडै या यरुङ्गलमे
तेट्रमाय् वन्दु तिरवेलो रॆम्बावाय् ॥

11. पाशुरम्
कट्रुक्क ऱ वैक्कणङ्गल् पलक ऱन्दु
शट्रार् ति ऱललियच्चॆन्रु Sऎरुच्चॆय्युम्
कुट्रमॊन्रिल्लाद कोवलर्तम् पॊर्कॊडिये
पुट्ररवल् गुल् पुनमयिले पोदराय्
शुट्रत्तुतोलिमा रॆल्लारुम् वन्दुनिन्
मुट्रम् पुहुन्दु मुगिल्वण्णन् पेर्पाड
शिट्रादे पेशादे Sऎल्वप्पॆण्णाट्टि ! नी
ऎट्रुक्कु रङ्गम् पॊरुलेलो रॆम्बावाय् ॥

12. पाशुरम्
कनैत्तिलं कट्रॆरुमै कन्रुक्किरङ्गि
निनैत्तुमुलै वलिये निन्रुपाल् शोर,
ननैत्तिलम् शेराक्कुम् नर् चॆल्वन् तङ्गाय्
पनित्तॆलै वील निन् वाशल् कडैपट्रि
शिनत्तिनाल् तॆन्निलज्ञ्गैक्कोमानैचॆट्र
मनत्तुक्किनियानै प्पाडवुम् नीवाय् तिऱवाय्
इनित्त नॆलुन्दिराय् ईदॆन्न पेरुऱक्कम्
अनैत्तिल्लत्तारु मऱिन्देलो रॆम्बावाय् ॥

13. पाशुरम्
पुल्लिन् वाय् कीण्डानै पॊल्लावरक्कनै
क्किल्लि क्कलैन्दानै क्कीर्तिमै पाडिप्पोय्
प्पिल्लैगलॆल्लारुम् पावैक्कलम् बुक्कार्
वॆल्लि यॆलुन्दु वियाल मुऱज्ञ्गित्तु
प्पुल्लुम् शिलुम्बिनकाण् , पोदरिक्कण्णिनाय्
कुल्लक्कुलिरक्कुडैन्दु नीराडादे
पल्लिक्कि डत्तियोपावाय् ! नी नन्नालाल्
कल्लम् तविर् न्दु कलन्देलो रॆम्बावाय् ॥

14. पाशुरम्
उज्ञ्गल् पुलैक्कडै तोट्टत्तु वावियुल्
Sऎज्ञ्गलुनीर् वाय् नॆगिलि न्दाम्बल् वाय् कूम्बिनकाण्
Sऎज्ञ्गल्पॊडिक्कूरै वॆण् पल् तवत्तवर्
तज्ञ्गल् तिरुक्कोयिल् शज्ञ्गिडुवान् पोगिन्रार्
ऎज्ञ्गलै मुन्न मॆलुप्पुवान् वाय् पेशुम्
नज्ञ्गा यॆलुन्दिराय् नाणादाय् नावुडै याय्
शज्ञ्गॊडु शक्कर मेन्दुम् तडक्कैयन्
पज्ञ्गयक्कण्णानै प्पाडेलो रॆम्बावाय् ॥

15. पाशुरम्
ऎल्ले यिलङ्गिलिये ! यिन्नमुरङ्गुडियो?
शिल्लॆन्रलै येन्मिन्? नज्ञ्गैमीर्, पोदरुगिन्रेन्
वल्लै उन् कट्टुरैगल् पण्डेयुन् वायऱिदुम्
वल्लीर्गल् नीज्ञ्गले, नानेदा नायुडुग
ऒल्लैनी पोदाय्, उनक्कॆन्न वेऋडैयै ?
ऎल्लारुम् फोन्दारो? फोन्दार्, फोन्दॆण्णिक्कॊल्
वल्लानै कॊन्रानै मात्तारै मात्तलिक्क
वल्लानै मायनै प्पाडेलो रॆम्बावाय् ॥

16. पाशुरम्
नायगनाय् निन्र नन्दगोपनुडैय
कोयिल् काप्पाने ! कॊडित्तोन्रुम् तोरण
वाशल् काप्पाने ! मणिक्कदवम् ताल् तिरवाय्
आयर् शिरुमियरोमुक्कु अरै परै
मायन् मणिवण्णन् नॆन्नॆलेवाय् नेर् न्दान्
तोयोमाय् वन्दोम् तुयिलॆलप्पाडुवान्
वायाल् मुन्नमुन्नम् मात्तादे अम्मा! नी
नेश निलैक्कदवम् नीक्केलो रॆम्बावाय् ॥

17. पाशुरम्
अम्बरमे, तण्णीरे शोऱे अऱम् Sऎय्युम्
ऎम्बॆरुमान् ! नन्दगोपाला! ऎलुन्दिराय्,
कॊम्बनार्कॆल्लाम् कॊलुन्दे ! कुलविलक्के
ऎम्बॆरुमाट्टि! यशोदाय्! अऱिवुराय्!
अम्बर मूडऋतोज्ञ्गि युलगलन्द
उम्बर् कोमाने ! उऱज्ञ्गादॆलुन्दिराय्
Sऎम् पॊर्कल लडिच्चॆल्वा ! बलदेवा !
उम्बियुम् नीयु मुऱज्ञ्गेलो रॆम्बावाय् ॥

18. पाशुरम्
उन्दु मदकलित्त! नोडाद तोल्वलियन्
नन्द गोपालन् मरुमगले ! नप्पिन्नाय् !
कन्दम् कमलुम् कुलली ! कडै तिरवाय्
वन्दॆज्ञ्गम् कोलि अलैत्तनकाण् मादवि
प्पन्दल् मेल् पल् काल् कुयिलि नज्ञ्गल् कूविनगाण्
पन्दार् विरलि ! उन् मैत्तुनन् पेर्पाड
चॆन्दामरैक्कैयाल् शीरार् वलै यॊलिप्प
वन्दु तिरुवाय् मगिलिन्देलॊ रॆम्बावाय् ॥

19. पाशुरम्
कुत्तु विलक्कॆरिय क्कोट्टुक्काल् कट्टिल् मेल्
मॆत्तॆन्र पञ्चशयनत्तिन् मेलेरि
कॊत्तलर् पूज्ञ्गलल् नप्पिन्नै कॊङ्गैमेल्
वैत्तुक्किडन्द मलर् मार्पा ! वाय् तिरवाय्
मॆत्तडज्ञ्कण्णिनाय् नी युन्मणालनै
ऎत्तनैपोदुम् तुयिलॆल ऒट्टाय् काण्
यॆत्तनै येलुम् पिरिवाट्र गिल्लायाल्
तत्तुव मन्रुत्तगवेलो रॆम्बावाय् ॥

20. पाशुरम्
मुप्पत्तु मूवर् अमरर्कु मुन् Sऎन्रु
कप्पम् तविर्कुम् कलिये तुयिलॆलाय्
Sऎप्पमुडैयाय् तिऱलुडैयाय् ! Sऎट्रार्कु
वॆप्पम् कॊडुक्कुम् विमला तुयिलॆलाय्
Sऎप्पन्न मॆन्मुलैच्चॆव्वाय् च्चिरु मरुङ्गुल्
नप्पिन्नै नङ्गाय् ! तिरुवे ! तुयिलॆलाय्
उक्कमुम् तट्टॊलियुम् तन्दुन् मणालनै
इप्पोदे यॆम्मै नीराट्टेले रॆम्बावाय् ॥

21. पाशुरम्
एट्रकलङ्ग लॆदिरिपॊङ्गि मीदलिप्प
माट्रादे पाल् Sऒरियुम् वल्लल् पॆरुम् पशुक्कल्
आट्र प्पडैत्तान् मगने ! यरिवुराय्
ऊट्रमुडै याय् ! पॆरियाय् ! उलगिनिल्
तोट्रमाय् निन्र शुडरे ! तुयिलॆलाय्
माट्रारुनक्कु वलितुलैन्दु उन् वा शर्कण्
आट्रादु वन्दु उन्नडि पणियु माप्पोले
पोट्रियाम् वन्दोम् पुगल् न्दु एलोरॆम्बावाय् ॥

22. पाशुरम्
अङ्गण् माज्ञालत्तरशर् अभिमान
बज्ञ्गमाय् नन्दु निन् पल्लिक्कट्टिल् कीले
शज्ञ्गमिरुपार् पोल् वन्दुतलै प्पॆय् दोम्
किङ्गिणिवाय् च्चॆयद तामरप्पूप्पोले
Sऎञ्ज्ञ्गण् शिरिच्चिरिदे येम्मेल् विलियावो
तिङ्गलु मादित्तियनु मॆलुन्दार्पोल्
अज्ञ्गण्णिरण्डुं कॊण्डु ऎज्ञ्गल् मेल् नोक्कुदियेल्
ऎज्ञ्गल् मेल् चाब मिलन्देलो रॆम्बावाय् ॥

23. पाशुरम्
मारिमलै मुलञ्जिल् मन्निक्किडन्दुऱङ्गम्
शीरिय शिङ्गरिवित्तुत्ती विलित्तु
वेरिमयिर् पॊङ्ग वॆप्पाडुम् पेर् न्दुदरि
मूरि निमिर् न्दु मुलङ्गिप्पुरप्पट्टु
पोदरुमापोले, नी पूवैप्पूवण्णा ! उन्
कोयिल् निन्रिङ्गने फोन्दरुलि कोप्पुडैय
शीरिय शिङ्गापनत्तिरुन्दु याम् वन्द
कारियमाराय् न्दरुलेलो रॆम्बावाय् ॥

24. पाशुरम्
अन्रिव्वुलग मलन्दाय्! आडिपोट्रि
च्चॆन्रङ्गुत्तॆन्निलङ्गैSऎत्ताय्! तिऱल् पोट्रि
पॊन्रच्चॆगड मुदैत्ताय् ! पुगल् पोट्रि
कन्रु कुणिला वॆऱिन्दाय् ! कलल् पोट्रि
कुन्रुकुडैया वॆडुत्ताय् ! गुणम् पोट्रि
वॆन्रु पगैक्कॆडुक्कुम् निन् कैयिल् वेल् पोट्रि
एन्रॆन्रुन् शेवगमे येत्तिप्पऱै कॊल्वान्
इन्रियाम् वन्दोम् इरङ्गेलो रॆम्बावाय् ॥

25. पाशुरम्
ऒरुत्ति मगनाय् पिऱन्दु ओरिरविल्
ऒरुत्ति मगनाय् ऒलित्तु वलर,
तरक्किला नागित्तान् तीङ्गुनिनैन्द
करुत्तैप्पिल्लैकञ्जन् वयिट्रिल्
नॆरुप्पॆन्न निन्र नॆडुमाले ! युन्नै
अरुत्तित्तु वन्दोम् , पऱै तरुतियागिल्
तिरुर्रक्क Sऎल्वमुम् शेवगमुम् याम्पाडि
वरुत्तमुम् तीर् न्दु मगिलिन्दु एलो रॆम्बावाय् ॥

26. पाशुरम्
माले ! मणिवण्णा ! मार्गलि नीराडुवान्
मेलैयार् Sऎय् वनगल् वेण्डुवन केट्टियेल्
ञालत्तै यॆल्लाम् नडुङ्ग मुरल्वन
पालन्न वण्णत्तु उन् पाञ्जशन्नियमे
पोल्वन शङ्गङ्गल्, पोय् प्पाडुडै यनवे
शाल प्पॆरुम् पऱैये, पल्लाण्डिशैप्पारे
कोलविलक्के, कॊडिये, विदामे
आलिनिलैयाय् ! अरुलेलो रॆम्बावाय् ॥

27. पाशुरम्
कूडारै वॆल्लुम् शीर् गोविन्दा ! उन्दन्नै
प्पाडिप्पऱै कॊण्डुयाम् पॆऋSऎम्मानम्
नाडुपुगलुम् परिशिनाल् नन्राग
च्चूडगमे तोल् वलैये,तोडे Sऎप्पूवे,
पाडगमे,यॆन्रनैय पल् कलनुम् यामणिवोम्,
आडै युडुप्पोम्, अदन् पिन्ने पाल् शोऋ
मूड नॆय् पॆय् दु मुलङ्गैवलिवार
कूडि यिरुन्दु कुलिर् न्देलोरॆम्बावाय् ॥

28. पाशुरम्
क ऱवैगल् पिन् Sऎन्रु क्कानम् शेर् न्दुण्बोम्,
अऱिवॊन्रु मिल्लाद वाय् क्कुलत्तु उन्दन्नै
प्पिऱवि पॆ ऋन्दनै पुण्णियम् नामुडैयोम्
कु ऱैवॊन्रु मिल्लाद गोविन्दा !उन्दन्नोडु
उऱवेल् नमक्कि ङ्गॊलिक्क वॊलियादु
अऱियाद पिल्लैगलोम्, अन्बिनाल् उन्दन्नै
चिऋपेरलैत्तनवुम् शीऱि यरुलादे
इऱैवा नी ताराय् पऱैयेलो रॆम्बावाय् ॥

29.पाशुरं
शित्तम् शिऋकाले वन्दुन्नै च्चेवित्तु, उन्
प्पॊत्तामरै यडिये प्पोत्तुम् पोरुल् केलाय्
पॆत्तम्मेय् त्तुण्णं कलत्तिल् पिऱन्दनी
कुत्तेव लॆङ्गलै क्कॊल्लमल् पोगादु
इत्तै पऱै कॊल्वा नन्रुकाण् गोविन्दा !
ऎत्तैक्कुमेलेलु पिऱविक्कुम्, उन्दन्नो
डुत्तोमे यावोमुनक्के नामाल् Sऎय् वोम्
मुत्तिन ङ्कामङ्गल् मात्तेलो रॆम्बावाय् ॥

30. पाशुरम्
वङ्ग क्कडल् कडैन्द मादवनै केशवनै
तिङ्गल् तिरुमुगत्तु च्चेयिलै यार् Sऎन्निरैञ्जि
अङ्गप्परै कॊण्डुवात्तै, अणिपुदुवै
पैङ्गमल त्तण्डैरियल् पट्टर् पिरान् कोदै Sऒन्न
शङ्गत्तमिल् मालै मुप्पदुम् तप्पामे
इङ्गप्परिशुरै प्पारीररण्डु माल्वरैत्तोल्
Sऎ ङ्गण् तिरुमुगत्तु च्चॆल्वत्तिरुमालाल्
ऎङ्गम् तिरुवरुल् पॆत्तिन्बुरुव रॆम्बावाय् ॥

श्री आण्डाल् तिरुवडिगले शरणं ॥

स्वस्ति ॥

********

Languages

Leave a Comment